पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/87

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to R. हृदयहारिण्याख्यया वृत्त्या समेतम् । の वचः । उत्सूत्रेो न्यायः । उच्छृ4ठः कलमः I अपगतमर्थादार्थं वचः । अपमान्तं कार्यात् अषफार्यम् । अन्वाद्यस्तिडोदात्तवता गतिमता च ॥ १५८ ॥ अन्यादयस्तिाञ्जन्तेनोदातवतां गमिता च सह समस्यन्ते । तत्पुरुपश्च समासो भवति । अनुव्यचलत् । अनुप्रापर्पा ! यत् पर्यन्ति (?) ! समासे संनीति प्रकृतिभावे न भवति । समासोदात्तत्वं च गायति ! समासस्य प्रतिपदिकत्वेऽपि सङ्ख्यायास्तिडैवेोात्त्वात् सुपुत्पतिर्न भाति । पदत्पार्थमुत्पन्नस्य या प्रर्थमफपचनस्य तिङन्तार्थप्राधान्यान्नपुसकले स्यगेर्नपुसकादिति सुलोपो भवति । एयश्व सल्यामनुप्राविशद् देवदत्ता इति 'अाम एकान्तरमामग्नितगनन्ति' इति निपातप्रतिपेधः सिद्धो भवति । घहुलापिकाराश्यं समासः फचिदेव भवति ॥ न कर्मप्रवचनीयः ।। १५९ ॥ कर्मप्रवचनीयाः सुपा सहन समस्यन्ते । शाकत्यस्य सहितामनु प्रावर्षत् । वृक्ष प्रति विद्योतते विद्युत् । यदग्न मां परि स्यात् ! साधुर्देवदत्तो मातरमभि । अनु अर्जुनं योद्धारः ! उप खार्या द्रोणः ! अधि मददते q&T उपपदमतिङ् ॥ १६० ॥ कृद्विधौ 'सप्तमीस्थमुपपदमि'त्युक्तमू ! तदतिङन्त समर्थेन सह निर्य समस्यते । तत्पुरुषश्च समासेो भवति ! श्चतिग्रहणादिह सुपेति । सम्बध्यते । तेन कृदन्तावस्थायामेव सगासी मपति। कुम्मकारः। ग्रामणीः। अििचन् । सोमसुन्। प्रष्टी । कच्छपी । प्रीहिवापिणी । अन यदि कृता सुधन्तेन समासः स्यात् तदा अन्तरङ्गत्वात् सुपुत्पतेः प्रागे टापि सति 'पुयोगादाख्यायां' 'जातेररुपयांतू' इति प्रष्टी कच्छीत्या. नकारान्तत्वान् डीयू न भनेत् । प्रीहिवार्पणीत्यत्र तु डीयि सति प्रतिदिकान्तलक्षणं ग्रत्व न भवेत् । कथ तर्हि दक्षिसेफु अनुसूत्यिादी पदादिलक्षणः पत्त्वश्रतिपेधः । घहुलवचनात् कञ्चित् मुघन्तेनापि समासः । अतििडत किम्। कारको प्रजति । फ्रियोपलक्षणार्य तििित वर्णयति । तेनेद्दापि न भवति । कारकस्य प्रज्या नारस्य गतिः | नाव्ययेनानमा ॥१६१॥