पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/9

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पा० १.]
इदयहाण्यािस्यया पृत्या समेतस् ।


पेद् विद्व विद्म । नच भवानिित । वेत्ति वित्तः विदन्ति ! वेत्सि वित्यः वेित्य । वेद्मेि विद्वः विद्मः । लट इति किम् । विवेद इत्यादि लिटो नित्यमेव ॥

  ब्रुवः पञ्चानां पञ्चादितो ब्रुवश्चाहः ॥ १२ ॥

 बुवः परेषां लडादेशानां परस्मैपदानामाधानां पधानां ययासङ्ख्यं णलादय आद्याः पञ्चदेशा(न्न ?वा) भवन्ति । तत्सन्नेियोगेन भुवः स्याने आहेत्ययमदेशो भवति । आह आहतुः आहु: ! आत्य आहथुः । ब्रवीति मूतः ब्रुवन्ति ] ब्रवीपि चूयः | पश्चानामिति किम् । ब्रूथ । ब्रवीमि ! अदित। इतेि किम 1 परेषां मा भूत। सवियोगः किस्। एलाद्यभावे आहादेशोऽपि मा मूत् । झुव इति पुनर्वचने स्यानिनिर्देशार्यन्। अन्यया परस्मैपदानामेव स्यात् ॥

  आत औ णलः ॥ १३ ॥

 आकारान्ताद् षातोरुत्तास्य पङ् औकारादेशी भवति। पपी! तस्यौ॥

  टिदात्मनेपदानां टेरेतू ॥ १४ ॥

 टिल्लकारसम्ब्रधिनामात्मनेपदाना ठेरन्त्याजादेः स्थाने एकारदेशे भषतेि । पाचते पर्चेते पचन्ते । पचसे पचेये पचध्वे । पचे पचावृहे पाचमहे। एवं लकारा(न्ते? न्तर)श्वपि । टिद्महर्ण किम्। अपचत अपचेताम् अपचन्त । मात्मनपदानामिति किश् । पचति पचतः } प्रकृतानामात्मनेपदानां ग्रहणादिह न भवति । पचमानः (पेच { यज)मनः ॥

  थासः से ॥ १५ ॥

 टिदात्मनेपदत्य थासः से इत्ययमदेशो भवति । पचसे । पेक्षेिपे । ६त्से ! पक्ष्यसे । लुटः प्रथमयोर्द्धारौरसः ॥ १६ ॥ लुटः सम्घन्धिनोः प्रथमपुरुपयोः पृथक् पृथग् ययासृङ्ख्यं डारौरसः अदेशा भवन्ति । पत्ता पक्तारौ पक्तारः । अध्येता अध्येतसै अध्येतारः । डित्करणं टिलोपार्थम् । तप्त्यै(श्) *थासः से' इति कृतैत्त्वयोर्निर्देशादात्मनेपदडारौरसां टेरेत्वं न भवति ॥


१ रे ।। स्र पाठः