पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/8

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्या० ३•
सरस्वतीकण्ठाभरणं


अभ्यस्तत्तुं ॥ ४ ॥

 ‘द्वयमम्यस्तं? 'जक्षादयघाशास' इत्युक्तं, तस्मात् परस्य तिमादिसम्पन्घनो झस्य अदित्ययमादेशो भवति । अ(न्त्य ' न्त)(त्यापवादः ! ददति । जक्षति । जाग्रति । दरिद्रति । चकासति ॥

आत्मनेपदेष्वनतः ॥ ५ ॥

 आत्मनेपदेपु यी झकारस्तस्यानकारादुतरस्यादादेशी भवति । ददते दधते लुनते जानते । अनत इति किम्। पञ्चन्ते ॥ शीडी रत ॥ ६ ॥ शीङः परस्यात्मनेपदझकारस्य रदादेशी भवति । शेरते अशेरत ॥

वेत्तेर्वा ॥ ७ ॥

 येतेः परस्यात्मनेपदसम्बन्धिनी झकारस्य रदादेशी वा भवति । संविद्रते संविदते । आत्मनेपद इति किम् । विदन्ति ।

लिट इरेच् ॥ ८ ॥

 लिंडादेशस्यात्मनेपदझकारस्येरेजादशेा भवति । पेचेिरे । लेभिरे । 'लिट्यनादेशादेरेकहल्मध्येऽत? इत्येत्वम् । चकारः स्वरार्थः ।

तस्यैश् ॥ ९ ॥

 लिडादेशस्यात्मनेपदसम्वन्धिनस्तशन्दस्य एशादेशो भवति । पेचे । लेभे । शकारः सर्वादेशार्थः ॥

परस्मैपदानां णालतु:सुस्थलथुसणल्वमाः ॥ १० ॥

 लिडादेशानां परस्मैपदानां तिबादीनां नवानां यथासार्थ णलादयो नवादेशा भवन्ति ! पपाच, पेचतुः पेचुः । पपक्थ। पेचथुः पेच । पपाच पेचिव, पेचिम । णकारो वृद्धयर्थः । लकारः स्वरार्थः । *

वेक्षेप्लॅटो वा ॥ ११ ॥

 वेत्तेः परेषां लडादेशानां परस्मैपदानां तिमादीनां नवानां ययासक्र्य णउादयो नवादेशा मवान्ति । येद विदतुः विदुः । वेत्थ विदथुः विद ॥