पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/7

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
श्रीभोजदेवप्रणीत
सरस्वतीकण्ठाभरणं
श्रीनारायणदण्डनाथविरचितया हुदयहारिण्याख्यया
वृत्त्या सनाथम् ॥
(तृतीयो भागः )

अथ तृतीयोऽध्यायः ।

लस्तिपतसूझिसिप्प्रंथसूथमित्रूवसमसतातांझथासाथांवमिड्र्वाहमहिड् ॥१॥

 ल इत्यनेनोत्सृष्टानुबन्धविशेपणा लडादीन दशानामपि सामान्मुच्यते। तस्य स्थाने तिबिल्यादयोऽप्टादशादेशा भवन्ति । तिप्रसिग्नेयां पकारः पित्कार्यार्थः । 'कटप्य •· · · येऽदिति विशेपणार्थः । मद्देिद्ये ङकारस्तिङिति प्रत्याहारग्रहणार्थः । पचति पञ्चतः पचन्ति । पञ्चमि प्रचुः पचय । पचामि पचाव' पक्षामः । पपते परेते पचन्ते । प्रदमे ३चे पचध्वे । पचे पचावहे पंचामहे | एवमान्येष्प१ि लष्करेपूदाद्दार्दर्!

अत आत इतू ॥ २ ॥

 तेषां तिपादीनामाकरस्य अकारात परस्य इक्र ध्ट्रेटवे न्ब्ने ! पयेते पचेथे प्रचेतामू ! अत इतेि किम् । ददान I リプリを支 5 भवति । पपIनेि ॥ ళ్ళ "

झोऽन्तः ॥ ३ ॥

 तिवादीन शकस्यन्ति इत्ययमाद्रेठी म्व21 अन्न ट पचन्तु । पचन्ताम् ॥ ... - ཟ -