पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ી શ્રીઃ ॥ निवेदना । तृतीयोऽयं,भागः सरस्वतीकण्ठाभरणस्य श्रीभोजदेघरचितस्यदण्डनाथवृत्तिसनाथस्य ।। अश्न तृतीयतुरीयावध्यायी प्रत्येकं पादचतुष्ट्रय्या परिपुटितैौ पारिपूर्ण ! यथाक्रमं तृतीये विभक्ति-समास-स्त्रीप्रत्ययाः, तुरीये तद्वितैकदेशब्ध अन्तर्भवन्ति । इयमसैी पद्धतिरभिनवा दण्डनाथयूरेमेजिसूत्रानुगृहीतायाः, यत्र यावत्सम्भवं समे सुशब्दा निर्मत्सरं सद्गृह्यन्ते । चित्राया जात इत्यर्थे चैत्रमेिव षेित्रमनभ्युपगच्छन्तो महयो वैयाकरण अनेन साधितगौनाः भसाधितः । तथाहि--- “वत्सशालाभिजिदश्वयुड्मृगशिरश्चित्ररेयर्तारोहिणीभ्यो वा ।' (अध्यां०४. पा० ३. सू० १३०) वत्सशालादिभ्यस्तत्र जात इत्येतस्मिन्नर्थे संज्ञायामुत्पन्नस्याण्प्रत्ययस्य लुग् वा DD S DDBBDS DDBBBDSSS LS S S LSS LSLS Suu चैत्रः सुबहु विविच्या निरूपणीयमखिलमवशेषं परिसमाप्ी भक्तिा । सद्यतदिदमाभरण साधुशब्दसमुचिकीभूशाम् अविलम्बें धारणायावतारयामेिं यः । अनन्तशयनम् ፵፫..! के, साम्वशिषशास्री,