पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्या० १०
सरस्वतीकण्ठाभरणं


  लोट एरुः ॥ १७ ॥

 लेट्सम्बन्धिन इकारस्योकारदेशो भवति । पचतु पचन्तु । पुनीहि पचानीत्यत्रोच्चारणसामर्थ्यान्न भवति ॥

  सेर्हिङ् ।। १८ ॥

 लोडादेशस्य सिपो हिङदेशो भवति । लुनीहि छहुष्ट्रि ! ङकारो गुणनिपधार्यों नान्त्यादेशार्थः । अन्यथा हि लेोर्ट एरि 开 कुर्यात् ।

अाशिषि तुह्योस्तातङ् वा ॥ १* l आशिपि यो लोट् तत्सम्यन्धिनस्तेहँध तातङदेशो भवति* ! मेरानि: tl २० ॥ अमेदतः ॥ २१ ॥ पचता पचेर्ता पचन्ताम् । पचेथाम् । सवाभ्यां वामी । २२ ॥ लोडादेशमम्बन्धि(म: एका)रस्य सवाभ्याँ परस्य यथासहर्थ व अभम् इत्येतावदशैो भक्तः । पञ्चस्व । पचध्वम् । इडादीनामैषू ॥ २३ ॥ ठोट्सबन्धनूमिडादीनामेत ऐए भवति। कौवे करवावहै करवामहै । पकारः पित्कार्यार्थः }} वमादीनां टाप् ॥ २४ ॥ लेट्सम्भधिना वकारभकारा(दीना)मदेशानां टामागमो भवति । करवाव करवाम । करवावहै करवामई। पकारः पित्कार्मार्थः । ठाकारो देशवेिध्ययैः । तस्थस्थवस्मसां तांतं तवमाः ॥ २५ ॥ देशानां तसादीनां यथासइख्यं तामादय आदेशा (if पिताश् । पचतगू! पचत । पचाव ! पचाम ॥ क ९६य दाहरण, समनन्नरभूझयेौर्यधायध वृत्त्यादिर्कं च मातृघ्ायां क्षितम् ।