पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/11

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिपोऽम् ॥ २८ ॥ लिङो यासुट् ङिच्च ॥ २९ ॥ किदाशिपि ॥ ३० ॥ सीयुडात्मनेपदानाम् ॥ ३१ ॥ झस्य रन् ॥ ३२ ॥ll इटोऽत् ॥ ३३ ॥ सुट्तथोः ॥ २४ ॥ सो लोपोऽनन्त्यस्यानाशिषि ॥ ३५ ॥ अतो य इय् ॥ ३६ ॥ झेर्जुस् ॥ ३७ ॥ सिचः ॥ ३८ ॥ लुक्यभुवः ३९ ॥ विदभ्यस्ताभ्यां लिङः ॥ ६४० ॥ द्वेिषान्यो वा ॥ ४१ ॥ आत्मनेपदाने भावकर्मणोः ॥ ४२ ॥ कर्मसम्बन्धरहितेभ्योऽस्तिभवल्यादिभ्यो भावे लादयः तदा कर्मणः कँड्न नास्ति । पदाप्यापेरुद्धकर्मसम्बन्धेग्यः करोतपचस्यादिम्यस्ते भावे

  • इति उंपरेि १६ सूझाणी वृत्यादिक मातृकायां गठितम।