पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरस्वतीकण्ठामरणं {ाध्या० दै. क्रियन्ते। तदापेि शब्दशक्तिस्वामाव्यादुत्पश्वगामसाध्यरूषा घहिर्मुर्भाव .... • वाभिधानपर्यवासितशक्तयो बहिःकर्मसम्वन्धा ... ... योगे धातुस्तुत्र शेपे प्रथमा भवति । क्रियते भवता 1 पच्यते मता ! कर्तव्यं भवता। कृतं भवता । सुसं मवता । यदि वचनान्तरेणेपां कर्मसम्बन्धे मावे विधानं ििपध्यत तदा मासमास्यते । गोदोहं स्यापते ! कर्मणा ** ***पि सम्बन्धे मावे लादयो नोत्पधेरन् । भावस्य च सा-राखेनासस्वाभावात् ततः कर्तृकर्मणि सत्त्यस्वभावे व्यावर्तमाने स्वधर्मेण, युष्मदस्मदो यध्यमोतुमद्दतू गृहीत्वा व्यावर्तते । तेन प्रथमपुरुष एव भवति ! तत्राप्यसत्त्वस्वभावे भावे सहूयिायोगी नास्नीत्यौत्सर्गिकमेकवचनमेव भवति । पार्क पार्कौ । पादं करोत.त्यादी पुन'रनव्ययकृदभिहिती भावे द्रव्यवतू प्रकाशत' इति सङ्घयया लिङ्गेन शक्तिमेिश्व युज्यते । तिङव्ययामिहितस्तु भावोऽसत्त्वमावान्न युज्यत इति । कथं तर्हि उष्ट्रासिका अास्यन्ते हतशायिकाः शय्यन्त इति महुवचनगू । कृदभिहितेन भावेनामेदोपचारात्। तथाहिं - अमूम्यां वाक्याभ्यां सामान्यविशेष्परूपो भावामैव प्रत्यय्यते । आख्याताभ्यां सामान्यरूपः एबुलन्ताभ्यां विशेषरूप इति । तत्र विशेषगत घहुत्वे सामान्ये समारोप्य कुत्सातिशयार्थ बहुवचनं प्रयुज्यते । तेनी छूसिका इपासनानि । हतशयेिक इव शयनाने क्रियन्ते भवन्तति वाक्यार्थः ॥ कर्मकर्तरि च ॥ ४३ ॥ कर्मकतैरेि चात्मनपदानि भवन्ति। भिद्यते कुसल: स्वयमेव। दुग्वे गौः स्वयमेव । पच्यते उदुम्बरफलमिति ॥ कर्तर्यात्मनेभषेभ्यः ।। ४४ ॥ आत्मनेभाषेभ्य एव धातुभ्यः कर्तर्मीत्मनेपदानि भवन्ति । एधते ! Trà ङितः॥ ४५ ॥ फपङाद्यन्ता धातवो ङितः ॥ तेभ्यः कर्तर्यात्मनेपदानि भवन्ि 仔可日 श्येनायत । पापच्यते ॥