पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/13

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o R. हृदुमहारिण्याप्रुपया वृत्मा समेतद् । VE क्रियाव्यतिहरे ॥ ४६ ] क्रियाया विनिमयो व्यतिहारः । तद्विशिष्टेऽर्थे वर्तमानाद्धातोः कर्तयौत्मनेपदानि भवान्त । व्यतिलुनते । . . . . . व्यतिहार इति किम् । लुनन्ति । क्रियाग्रहणं किम् ! देवदत्तस्य धान्यं व्यतिलु(नना)तीतेि द्रव्यव्यतेिद्दारे ग मवति ॥ न *गतिर्हिंसाशब्दार्थहसिभ्योऽहुवहिभ्यः ॥ ४७ ॥ हृवहिवर्जितेम्यो हिंसाथैगल्यर्थशब्दार्थेभ्यो हसेश्व क्रियाव्यर्ताहर आत्मनेपदानि न भवति । व्यतिगच्छति । व्यातेप्तन्ति । व्यतिजल्पति । व्यतिहसन्ति । अहृवहभ्य इति किम्। व्यतिहरन्ते ! ब्यतिदहनेत । इतरेतरान्योन्यपरस्परोपपदाच ॥ ४८ ॥ इतरेतरायुष्पपदाव धातेोः क्रियाव्यतीहरे आत्मनेपदानि न भवन्ति । इतोरतरस्य व्यति(हर?लुन)न्ति । (अन्योन्यस्य).व्यतिलुनन्ति । परस्परस्य व्यतिलुनन्ति । नेर्देिशः ॥ ४९ ॥ नेरुपसर्गत् परस्माद् विशेः कतैर्यात्मनेपदानि भवन्ति ] निविशते। न्यविक्षतेत्यादावटी धातुभतत्वात् तद्व्यवधानेऽपि भवति । 'मधुनेि विशन्ति भ्रमरा' इत्यादी निविश्येरिसम्बन्धाक्ष भवति ॥ परिव्यवेभ्यः क्रियः ॥ ५० ॥ (पयदिम्य) उपसर्गेभ्यः (परस्य) क्रीणातेः कर्तर्यात्मनेपदानि भन्ति। परिकोणीते । विक्रणोते ! अवकीर्णीते । फलक्तोऽन्यत्रायं विधि:।। विपराभ्यां जेः ॥ ५१ ॥ st विपराश्यामुपसर्गौग्यां परस्य जयतः कर्तर्यात्मनेपदानि गवानि । विजयते । पराजयते l HILLI ĦALI ku - "Ir-r- 3o FFf

  • वृत्त्यनुसारेग तु 'पीिहैस'त्र्यशस्य व्यत्ययेन पा