पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

? आङ्पूर्वीद् ददातेरात्मनेपदानि भवन्ति। विद्यामादते । धन मादते। फलवतेऽन्यत्राये विधिः । दन् সুম বড়: ॥৭৭৷৷ ीतेः प्रच्छेश्च कर्तर्योत्मनेपदानि भवन्ति ! इानुत सृगाल: { आपृच्छते ॥ क्रीडोऽनुपग्भ्यिां च ॥ ५६॥ अनुपरिम्यामाश्या परात् क्रीडतेर्धातोः অনুগ্ৰীৱন । परिमीड़ने । आकडिते । माणपकमनु मीइतीत्यादेः कर्म प्रबपनी(यस्यानो:) फ्रीहतिना सम्पन्पामायाप्त भवतेि । समोऽकूजने ॥५७॥ सम. परात् प्रतििष्ठतेरकृजनेऽर्थे वर्तमानात् कर्नर्यात्मनेपदानि मवन्ति । न । मोट्ठमानः । अकृजन ईति केिभ्यः ! सन्ति शाकटानि ॥ शफे: सनी जिज्ञासायाम् ॥ ५८ ॥ शंकेर्शनमाहलार्फत् मन्नन्तान् फर्नर्यान्मनेपदानेि भयन्ति । शाकेः स्रमावाश्न्पपा? पात्व)र्थ(पिय)चेन शफिनःप्रवर्तते, इति मोक्तुम*