पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० १.j हृदयहारिuयाख्यया वृत्त्या समतमू । Q (दे?थे)तेि। विद्याँ शिक्षते। ज्ञानुं शक्नुयामितीच्छतीत्यर्थ:। जिज्ञासायामिति केिम्।। शक्तुमिच्छति । 'शिक्ष(तेर्वि?वि)योपादान' इत्यनेनैव सिद्धे आमनुप्रयोगार्य वचनम् । तेन शेक्षाञ्चक्र इति भवति, न तु शिक्षाश्चकारेति । अर्पस्किरः ॥ ५९ ॥ अपपूर्वात् किरतेः ससुट्कात् कर्तर्यात्मनेपदानि भवन्ति । अभस्किरते वृपभों हृष्टः । अपास्करते कुक्कुटी भक्षायीं । अपास्करते श्धा नेिवासार्थी । अपपूर्वस्य किरतेर्हर्पजीविकाकुलायकरणविष्पयस्य सुटू स्मर्यंते । ससुट्कनिर्देशः किम् । अ(पा ?प)केरति । हृओ गर्तताच्छील्ये ॥ ६० ॥ गतं प्रकारः सादृश्यमनुकरणमित्येकोऽर्थः । तच्छीलमस्य तन्छीलः, तस्य भावस्ताच्छील्यम् । उत्पत्तेः प्रभृत्याविनाशान्तु तत्स्वभावता हरतेरनुकरणेऽर्थे वर्तमानात् तच्छले कर्तर्यात्मेनेपदाग्निं मवन्ति । कदा पुनर्हरतिरनुकरणे वर्तते । पदानुपूर्व भवति । पैतृकमधा अनुहरन्ते। मातृक गाबोऽनुहरन्ते । पितुरागतं मातुरागतं सादृश्यमविच्छेदेन शीलयन्तीत्यर्थः । एवं पितुरनुहरन्ते मातुरनुहरन्ते । पितरमनुहरन्ते मातरममुहरन्ते । गतप्रहण किम् । पितुइँरति मातृहँरति | ताच्छील्य इति किन् । नटो राममनुहरति, नियुक्त राजानमनुहरति, इन्द्रो गौतममनुहरति इत्यादाषसातत्ये न भवति । नटः कञ्चिदेव कालं राममनुकरोतीति न ताच्छील्यम् । अन्ये तु गतशब्देन गतिमाचक्षते । गती ताच्ठीय्यंगतताच्ठल्यमिति । तत्र पैतृकमश्धा अनुद्दरन्ते । पितुरागतं गमनमविच्छेदेनशीलयन्तीत्यर्य: |गतताच्ठल्यू इति किम् । धर्मोन्तेरण पितरमनुहरति ! अशिषि नाथः ॥ ६१ ॥ नाथतेरात्मनेमापादशिण्येव गम्यमानायां कर्तर्यामनेपदानेि भवन्ति ! • शपः शपथे ॥ ६२ ॥ i. 's', R. “f it qts: C