पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o सरस्वतीकण्ठाभरण [अध्या० ३• so a देवदताय शपते । शपय इति किम् । देवदत হালনি حسي स्थः प्रतिज्ञानिमेियप्रकाशनंषु ॥ ६३ ॥ तातेर्धातोः प्रतिज्ञायां निर्णये प्रकाशने च वर्तमूान्तात् कर्तर्यात्मने* तानि भवन्ति । नित्यं शुन्दमृतिष्ठते ) अस्तिसकारम्ातिष्ठते । श्रुतिजानीत इत्यर्थः । त्वयि तिष्ठते मयि तिष्ठते 'संशय्य कर्ण्येद्देिषु तिष्ठते यः’ । सैनः कर्णादीन् न्यायायोपतिष्ठन् निर्णयतीत्यर्थः ! तिष्ठते कन्या छानेभ्यः, अात्मानं प्रकाशयतीत्यर्थः ॥ समवप्रर्विभ्यश्च ॥ ६४ ॥ समाद्युपसर्गेभ्यश्च परात्' तिष्ठतेः कर्नर्यात्मनेपदानि भवन्ति । संतिष्ठते । अवतिछते। प्रतिष्ठते । वितिष्ठते । उदोऽनृध्र्वचेष्टायाम ॥ ६५ ॥ उदः परात् तिष्ठतेरनूर्ध्वचेष्टायां गम्यमानायां कर्तुर्यात्मनेपदानि मवन्ति । मुक्तात्रुत्तिष्ठते । अनूर्व इति किम्। आसनादुतष्ठतेि । चेष्टायामिति किम् । अस्माच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्यैः ॥ उपाद् देवपूजासङ्गतिकरणमित्रकरणेर्षु ॥ ६६ ॥ उपात् परस्मात् तिष्ठतेर्देवपूज्ञादिष्वर्येषु वूर्तमानात् कर्तर्यात्मुने. पदानि भवन्ति । आदित्यमुपतिष्टते । पूजयतीत्यर्थः । रथिकानुपतिष्ठने । उपश्लिष्यतीत्यर्थः ॥ (महामात्रानुपतिष्ठते । मित्रीकरोतीत्यर्थः ) पथिकर्तृकात् ॥ ६७ ॥ उषपत् तिष्ठतेः पथिकृर्तृकेऽर्थे वर्तमानात् कर्तर्यात्मनेपदानि भवन्ति । अयं पन्थाः स्रुतामुपतिष्ठते ॥ मन्त्रकरणात् ॥ ६८ ॥ সমূদ্বাৰু तिष्टतैर्मूत्रकरणार्धृत्। कर्तपत्मनेपदानि भवन्ति। ऐन्द्या पुत्यमुपतिष्ठते । सावित्र्या सूर्यमुपतिष्ठते । मन्त्रकरणादिति किम् । ... 's wi' a. apg.