पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वां० १.] हृदयहारिण्यास्यमा वृत्त्या समेतम् । अश्वेनोपतिष्ठति राजानस् । करणग्रहणादिद्द न भवति---साविष्मुRiga, ll उपपूर्वात तिष्ठतेर्लिप्साविषयेऽर्थे वर्तमानात् कर्तर्यात्मनेपदानि वा भवन्ति । भिक्षुको ब्राह्मणकुलमुपतिष्ठते उपतिष्ठति वा । भिक्षां लमत इति ॥ अकर्मकात् ॥ ७° ॥ उपपूर्वात तिष्ठतेरकर्मकात् कर्तर्यात्मंनेपदानि भवति । भोजनकाउ उपतिष्ठते ॥ समो गम्यूच्छिप्रच्छिस्वृश्रुवेत्त्यत्तिदृशिभ्यः ll \9 X ll समः परेभ्यो गमादिभ्योऽकर्मके(*यः) कुर्तपत्नेह्ननेि भवन्ति । च्छते । सम्पृच्छते । संस्वरते । संश्णुते संविते । सकाच्छते । सद्ध् PL समरन्त । सम्पयर्त अकर्मकादिति किग् । सङ्गच्छति हृदम् ॥ उपसर्गीदस्यत्यूहभ्यां वा ॥ ७२ ॥ ति पराभ्यामस्यत्यूहिम्यां कर्तयीत्मोनपदानि वा भवन्ति । विपर्यस्यते विपर्यस्यति । (समूहते समूहति ) अकर्मकादति किय । हते पदार्थान् । केचिदिहाकर्मकादिति न सम्बन्ध निरस्यति शत्रून् । समू VM यन्ति । तेन ‘ंहरत्.तिमिरं निरासे’ । ‘यशः समूहन्निव दिक्षु कीर्णम्' इत्यायपि सिद्ध भवति । भाडः पराम्यां यमिहनिभ्यामकर्मकाभ्यां स्वाङ्गकर्गकाभ्यां च कर्तयौल्गनेपदानि भवन्ति। आयच्छते। आहते उर । अकर्मकादिति किम् । आयच्छति कूषाद् रज्जुन्। आद्दन्ति पादेन वृषलम् । स्वमङ्गं स्वाङ्गं, तेनेद्द न भवति---देवदत्तॊ यज्ञदत्तस्य पाणिमाहन्ति ।