पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-तपःकर्मकाच ॥ ७५ ॥ h तप्यते तपस्तापसः । आञ्जर्यतीत्यर्यः । एवमतप्त तपस्तापसः । तेपे तपस्तस्8 { अर्जितवानित्यर्थः निसमुपविभ्यो ह्वः ॥ ७६ ॥ll मन्यदेभ्य उपसर्गेभ्यः परात् ह्रयतेः कर्तर्यात्मनेपदानि भवन्नि । निह्वयते । संहृयते । उपहृयते । विद्यते ॥ स्पर्धायामाङः ॥ ७७ ॥ स्पर्धी सदर्पः पराभिर्भुवेच्छा । तद्विषये वर्तमानादाश्पर्क्षीत्_इयृतेः कर्तर्यात्मनेपदानि मदन्ति। महो मलमाइयते । स्पर्धमानस्तमाकारयतीत्यर्यः। स्पर्धायामेिति किम् । भामाह्वयति । सूचनावक्षपणसेवासाहसप्रतियत्नप्रकयनोपयोगेयु घृताः ॥ ७८ ॥ सूचनादिप्वर्यपु करोतेः कर्तपीत्मनेपदानेि भवन्ति । सूचनमपकारमुद्ध्या परदीपोद्घाटनम् । अयमिममुदाकुरुत जिघांसुः । अपकर्तेति कश्ययतीत्यर्पः । अवक्षेपणमभिभवः । श्येनो वर्त्तिकामवकुरुते । अभिभवतीत्यर्पः ! सेवा धनुवृत्तिः । मद्दामात्रान् प्रकुस्ते । सेवत इत्यर्येः । साहसमविषयप्रतिपत्तिः । परदारान् प्रफुरुते । वैिनिातममिमांव्य गच्छतीत्यर्थः । सतो गुगान्तराधार्न प्रतियलः । एपो दकस्योपस्कुरुते । गुणान्तरमादघातीत्यर्पः । प्रकर्षण कयर्न प्रकथनम्। इतिहासान प्रफुसेत। उपयोगो धर्मदौ विनिपोमः । शतं प्रफुरुते 1 अफलवत्कर्तार्पारम्मः ।। सूत्रनादिष्विति किम : कर्ट करोति । अधेः प्रसहने ॥ ७९ ॥ अधिशब्दान् छुनः प्रसहनेऽयें कर्तपत्मनेपदानेि भवन्ति । प्रसइन पराभिमय परेशाभिमयो (पा)। तमाधपके । तममिभूतवान् । तं पा सेदपान। प्रसहन इनेि फिम् । तमपिकरोति ॥