पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ማI© ፻.] हृदयहारिण्याख्यया वृत्त्या समेतम् । वेः शब्दकर्मणः ॥ ८० ॥ वेः परात् कृञः शब्दकर्मण्यर्थे वर्तमानात् कर्तर्यात्मनेपदानि भचन्ति । कोष्टा वेिकुरुते स्वरान् । शब्द इति किम् । विकरोति मृदम् । कर्मण इति (किम् () शब्देन* । अकर्मकात् ॥ ८१ ॥ (विपूर्वादकर्मकात्) करोतेः कर्तयौत्मनेपदानि भवन्ति । विकुवैते सैन्धवाः । साधु दान्ता: शोभर्न वल्गन्तीत्यर्थ; । ओदनपूर्णश्छात्रा विकुर्वेते । निष्फलं चेष्टन्त इत्यर्थः ॥ पूजोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ ८२ ॥ पूजादिध्वर्थेषु गम्यमानेषु नयतेः कर्तर्यात्मनेपदानि भवन्ति । नयत पतश्वलिव्र्याकरणे । पूजित व्याचक्षाणः सम्यक् शब्दनिर्णयं करोतीलार्थः । माणवकमुदानयत । उत्क्षिपतीत्यर्थः । माणवकमुपनयत । आत्मानमाचार्यांफुवैनू माणक्कमध्ययनाय समीपं नयतीत्यर्थः । नयते कात्यायनेो व्याकरणे । व्याख्यानेनार्य निर्णयान्तं प्रापयतीत्यर्थः । कर्मकरानुपनयते । वेतनेन समीपं प्रापयतीत्यर्य: । मद्राः कारं विनयन्ते । विगणय्य निपातयन्तीत्यर्थः । शतं विनयन्ते । धर्माद्यर्थे पात्रादिषु प्रापयन्तीत्यर्थः । एतेष्विति किम् । अजां ग्रामं नयति ! अयमफलवदर्थ अारम्मः ॥ कर्तेस्थामूर्तकर्मकाच ॥ ८३ ॥ कर्तृस्थममूर्तं कर्म यस्य तदयच्च नयतेः कर्तर्यात्मनेपदानि भवन्ति । श्रर्म विनयते । कर्तुस्य इति किए। देवदत्तो यज्ञदतस्य मन्युं विनयति । अमूर्त इति किम 1 गर्ड विनयति । कर्मेति किम्। बुदुष्य विनयति । अप्रतिबन्धोत्साहतायनेषु क्रमः ॥ ८४ ॥ L I H r क इत उपरि ६याधद् प्रन्यो गालेत: स्यात् ।