पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सरस्वतकण्ठभरण [ৎসঘমাe R अप्रतिबन्धादिषु यथासम्भवमर्थेषु अर्यविशेषणेषु वा सत्सु क्रमेः कतैर्यात्मनेपदानि भवन्ति । सम्यक् तस्य क्रमते बुद्धिः । क्रामन्ती न प्रतिवध्यत इत्यर्थः । क्रमते व्याकरणाध्ययनाय, उत्सहत इत्यर्थः । प्राज्ञे शास्राणेि किमन्ते । प्रतायन्त इत्यर्थः ॥ उपपराभ्याम् ॥ ८५ ॥ उपपराभ्यामवोपसर्गीभ्यां परात् क्रमेरप्रतिबन्धादिषु सत्सु कतैर्यात्मनेपदानि भवन्ति । उपक्रमते । पराक्रमते । उपपराम्यामिति किग्र । संक्रामति ॥ेध्ध्रप्रतिधन्धादिष्विलेव । उपक्रामति । पराक्रामति । आडो ज्योतिरुद्रमने ॥ ८६ ॥ ज्योतिरुद्रमने वर्तमानातू (आङ्पुर्वातू क्रमेः) कर्तर्यात्मनेपदाने भवन्ति। आक्रमते आदित्यः । आक्रमन्ते ज्योतोंपि। ज्येतिरिति किम्। अक्रामति धूमो द्दम्र्यंतलम् । उद्गमन इति किम् । अग्निरिन्धनमाक्रामति ॥ वेः पादविहरणे ॥ ८७ ॥ वेः परात् क्रमतेः पादविहरणे वर्तमानात् कतैर्यात्मनेपदानि मवन्ति । साधु विक्रमते । पादविहरण इति किम् । अश्वेन विकामति । विक्रामत्यञ्जिनसन्धिः । विस्फुटतीत्यर्थः । प्रोपाभ्यामारम्भे ॥ ८८ ॥ व्यादिकर्मङ्गीकरणं चारम्भः ! तस्मिन् वर्तमानात् प्रपूर्वादुपपूर्वाच झमेः कर्तर्यात्मनेपदानि मपति । प्रफमते भोक्तुम्। उपकमते भोक्तुय्। प्रारमते अफ़्रीकरोति पेत्यर्थ: 1 आरम्भ इति किपू । (पूर्वेद्युरपरे)यु: प्रग्रामति 1 गच्छत्यागच्छतीत्यर्थः ॥ अनुपसर्गाद्वा ॥ ८५ ॥ अधिघमनेौपसर्गत ममे: कर्तयात्मनेपदानेि भवन्ति वा। कमते । क्रामति 1 अनुपसर्गादिति किश् । सैमामति । अप्रतिपन्धदेरन्यायमा भ: 1 अपह्नवे ज्ञः ॥ ९० ॥