पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/21

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ሃro ፻.] इदयहारिण्याल्पया मृत्या समेतम । ፻ዔ यी जानातिरपहुवे वर्तते तत. कर्नयात्मनेपदानेि भवन्ति। शतमपजानते l अपहलुप्त इत्यर्थः l अपहृव इति किम्। शास्र जानाति । अकर्मकाञ्च ॥ ९१ ॥ अकर्मकाज्जानाते: कर्नर्यात्मनेपदानेि भवन्ति । सर्पिपी जानते । प्रवृत्तिवचनोऽश्च जानातिः ! सर्पषा मधुना घा करणभूतेन ज्ञानपूर्वं प्रव तैत इत्यर्थेः ! 'ज्ञोऽविदर्यस्य करणे' इति करणस्य शेषत्वविवक्षायां षष्टी ! अकर्मकादिति किम् ! स्वरेण पुत्रं जानाति । अफलवदर्थोऽयमा रम्भः । फलवति हि 'अनुपसर्गात् ज्ञः' इति अक्ष्यति ॥ संप्रतिभ्यामनाध्याने ॥ ९२ ॥ अाध्यानं स्मृति’ ! ततेऽन्यश्च वर्तमानान् संप्रतिभ्यां परात् जानातेः कर्तर्यात्मनेपदानि मवन्ति ! सकर्मकार्यं वचनम् । शातं सञ्जानीते ! अपेक्षत इत्ययैः । शतं प्रतिजानीते ! अभ्युपगच्छतीत्यर्यः ] अनाध्यान इति किम् । मातु सक्षानाति । स्मरतीत्यर्थः । भासनोपसान्त्वनज्ञानयत्नोपमन्त्रणेपु वदः ॥ ९३ ॥ भासनादिविशिष्टेऽर्ये वर्तमानाद् वदेः कर्तर्यात्मनेपदानि भवन्ति } भासनं दीप्तिः । वदते चार्वो लेोकायते । दीप्यमानो ब्रूत इत्यर्यः ! उपसान्त्वनमुपच्छन्दनम्। कर्मकरानुपवदते । मधुरालोपै उपच्छन्दयतीत्यर्यः । ज्ञानमवष्बोध । वदते पाणिनिव्र्याकरणे ; जानन व्याचप्टे इत्यर्य: । यत्न उत्साइः । गेहे वदन्ते। प्रोत्साई भाषन्त इत्यर्थः। उपमन्त्रण रहस्युपभाधा ! परदारानुपवदते । रहस्युपसम्माषत इत्यर्थ: । एतेष्विति किम् । यकिचिद् घदति । अनुसंभ्यामकर्मकात् ॥ ९४ ॥ अनुसंभ्या परादू b देरकर्मकात् कर्तर्यात्मनेपदानि भवान्त । अनुवदते कठः कालापस्य । यया विधीयमानः(?) कठो.वदति त(दा ? या) कालापोऽपीति । वा(चिः १र्षि)कपटिकी संवदेते । मियो न विरुध्येते इत्यर्थः । अकर्मकादिति केिम् । पूर्वं यजुरुदितमनुवदति ॥