पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/84

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VA6 सरस्वतीकण्ठाभरणं [अध्या० ३. ' तप्रत्यये तु'(अ?)मत्याद्यर्थाधिकरणे निष्ठायामि'ति कर्तृष्कर्मणो: पाटी प्रनिपिध्यते । या तु स्मृत्याद्यर्थीनां कर्मणः शपत्वविवक्षायां प्रतिपदं पाठी विधीयते, सेव समासप्रतिपधविपयतया अवतिष्ठते । तदुत्त - ‘‘कारकैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः | प्रोक्का प्रतिपदं पष्टी समासस्य निवृत्तये ॥ निष्ठायां कर्मविपया या पानी सा निपिध्यते । शेपलक्षण्यं पष्ठया समासस्तत्र नेष्यते ॥' पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ॥१४१॥ पूर्णप्रत्ययान्तेन गुणवचनेन तृप्त्यर्थन शतृशानजन्तेनाव्ययेन तव्यप्रत्ययान्तेन समानाधिकरणेन वा सुपा सह पठयन्तं न समस्यते । छान्नाणां पञ्चमः । ब्राह्मणान् दशमः । पटस्य शुक्लः । काकस्य कृष्णः । गुडस्य मधुरः ! चन्दनस्य सुरभिः । चहुलाधिकाराद् वदनसौरभकुसुमसौरभ्यादयो भवन्ति । फलानां सुहितः । फलानां तृप्तः । घ्राह्मणस्य कर्म कुर्वन्। ब्राह्मण(स्य) कर्म (कुवी)ण. । चोरस्य द्विपन् । व्राह्मणस्य होतव्यः ।। क्षत्रियस्य यद्धश्यम् । इन्द्रः पाटलिपुत्रकस्य माराविदस्य ! सर्पिपः पीयमानस्य । यलुपोsधीयमानस्य । पाटलिपुत्रकराजस्य मारावेिदस्येति विशेषणसमासो भक्त्येव ! पठीसमासे तु पूर्वनिपातस्यानियमः स्यादिति स प्रतिविध्यते । मत्याद्याधिकरण.तेन ॥ १४२ ॥ ‘मतिबुद्धिपूजार्थेभ्य' इति यः क्तो विहितः, यश्च ‘गत्यर्थाकर्मकेऽपि भवति भुजिभ्योऽधिकरणे च', तदन्तेन सह कृद्योगेति प्राप्तः पष्ठीसमासो न भवति ! राज्ञां मतः । राज्ञां बुद्धः । राज्ञा पूजितः । इदमेपां यातम । इदमेषामीसितम् । इदमेप मुक्तम् ॥ कर्तुकर्महेतुना कर्मणि ॥ १४३ ॥ कर्तृकर्मणोः पठीहेतुना कृता सह कर्मणि या पट्टी सा न समस्यते। आश्चर्यो गवां दोहोऽगोपालकेन । साधु खलु पयसः पानं यज्ञदत्तेन । विचित्रा सूत्रस्य कृतिः पाणिनेः । कर्तयेंकेन ॥ १४४ ॥