पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/83

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० २ gदयहाण्यािस्यया पृत्त्या समेतम । ❖እዩ? तत्स्थैश्च गुणैः ॥ *३८ ॥ तदिति पष्टृयन्ताभिधेयं गुणाधारो द्रव्यमुन्यते । गामिन्नेव तिष्ठ• न्तीति तत्थाः । भापयययमन्तरण ये न अर्द(द्र-यात् पृथ3 मी) - च्यन्ते इत्यर्थः । यदा भावप्रन्यैः पृथक्कृत्याभितिा द्रव्यपगना पट्रोDD DBDD DD BDDSBDD DDDBS m HBOB DDDD YL S सो भपति । यत्नस्य गौरवं यत्नर्गीरवम्। प्रक्रियालापवा (बुद्विकौशल ! DgDDS DDDDS DDDDDDDS SDDD 0S DDDBE पलग् । ययनमार्दयम्। उत्तरपदार्थमाधान्यन् । क्रियामातायम । यर्तमानसामीप्यग्र । अधिकर्णतावरागू। प्रयोगान्यराग्र । गनाच्छीन्यग्र ! यगDDDDDD S DBDBDDDDDSDDBDmm S uDt LD SD DBS काया: शी क्ल्यम । काकस्य काष्ण्र्यमृ । शुक्लादयो हि द्रव्यात् पृथगपि शव्द्वैरभिधीयन्त इति तस्था न भवन्ति । गुणेन अनिषेध यक्ष्यति । तस्यार्य पुरस्तादपवादः ! कन्यारूपम् ! कपित्थरसः । धन्दनगन्धः ! स्नस् ’ इत्यादिषु तु रूषादयो गुणसंज्ञाः न तु गुणा इत्येतैः समासप्रतिपेधो न ' भवति l न निर्धारणे ॥ १३९ ॥ निर्धारणे या पछी तदन् सुघन्तं सुपा सह न समस्यत । मनुष्याण क्षत्रेियः शूरतमः ! गवां कृष्णा सम्पन्नक्षरतमा {} प्रतिपदविधाना । १४० II शेपलक्षणां सुक्रवा 'स्मृत्यर्थदर्येशी फर्मणी'त्यादिका पग्री प्रतिपद- ' विधाना न समस्यते । मातु. स्मृतम् । गर्पिषीं दयितम् । एधोदकस्योपस्कृतम्। चोरस्य रुक्णम् : सर्पिये नाथितम्। चोरम्येाज्जामितम्। चोरस्योन्नटितम्। चोरस्पो(स्वासेि १ स्क्राथेि)तम् । चोरस्य पिष्टम्। चेरम्य प्रणिहनम्। शतस्य व्यवहृतमू। सहस्रस्य पणितया सहरुम्य छूतम्। किमर्थ पुनः क्तप्रत्ययान्त नैव प्रतिपदविधानायाः कर्मपgयाः प्रतिषेध उदाहयते । न स्युडादिनाषि, मातुः स्मरणम् एघोदकुम्योपस्करणमिति । उच्यते । त्युडाभियोगे 'कर्तुकर्मणोः कृतीति कर्मगेि पठी । तथा च 'कृयेगति समास इष्यत ।