पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/82

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\»8 सरस्वतकण्ठभरणं [अध्या° ३. कृद्योग ॥ १३३ ॥ कर्तृकर्मणोः कृतीति कृयोगे या पठी विहिता तदन्तं सुपा सहैकार्थी भावे समस्यत । तत्पुरुपश्च समासो भवति । व्यासकृनि । कालिदा सोक्तिः । इध्मप्रव्रश्चन । पलाशशातनः । 'प्रतिपदविधाना पष्टो न समस्यत' इति वक्ष्यति । तस्याये पुरस्तादपवादार्थैः ॥ याजकपूजकपरिचारकपरिवेपकस्नापकाध्यापकोत्सा "l s w s दकेोन्मादकोद्दत्तैकहोतृभर्त्रादिभिश्च ॥ १३४ ॥ याजकादिभिः सुचन्तैः सह पष्ठी समस्यते । तत्पुरुषश्च समासो भवति । ‘कर्तृतृञ्जकाभ्यामि’ति प्रतिपेध वक्ष्यति । तस्याय पुरस्तादपवादः । ब्राह्मणानां याजक ब्राह्मण्याजकः । गुरुपूजक' । राजपरिचारकः । भक्तपरिवेपकः । देवम्नापकः । वेदाध्यापकः । रिपूत्मादकः । चित्तो न्मादकः । अङ्गोद्वतैक. ।। क्षीरहेता । भूतभर्त्त । आदिग्रहणादन्यत्का रकः विश्वगोप्ता 'तत्प्रयोजको हेतुश्च' ‘जानकर्तुः प्रकृतिरि’त्यादयो भर्कन्ति ! रथपत्ती गणकेन ॥ १३५ ॥ रथपतिशब्दी पठयन्ती गणकेन समस्येते । तत्पुरुपथ समासी भवति । रथगणक: पत्तिगणक । गुणात् तरेण तलोपश्च || १३६ ॥ गुणाद् यस्तरग्रत्ययः तदन्तेन सुपा सह पष्ठघन्त समस्यते । (तत्पुरुपथ समासो भवति ।) तरशब्दस्य च लेपो भपति । 'न निर्धारण इति प्रतिपेधं वदति । तस्यायं पुरस्तादपवादः । सर्वेपां श्र्चनतर सवैधतः । सर्षेपां मद्दत्तरः सर्ममहान् । सर्वपश्चात्प्रभूतानि ॥ १३७ ॥ सर्पपश्चाप्रभृतीनि पष्ठीतत्पुरुषमज्ञानि साधूनि भवन्ति । सर्वेपा पुंभात् सर्व्युपधात् पद वर्त्तयति । तदुपरिष्टाट्टुकम निदधाति । अव्ययेन प्रतिपंप य६यति । तस्याय पुरस्तादपवाद. ii ን. “ጣ፤ ¶fዃ” n qኂ .