पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“ቨs ጻ.} हृदयहरण्याख्यया धृश्य समतम् । st अशुक्ल इति । तद्विरोधी पापः कृष्णश्च प्रतीयते । तदन्यो यथा - अनग्निः अवायुरिति । अचिवायुभ्यामन्यः प्रतीयते । तदभावो यया -अवचनमवीक्षिणमिति । वचनवक्षणभावः श्रतीयते । यद्ययमुत्तरपदार्थप्रधानः कथम् ‘अनेकानेि देशान्तराणि वभ्राम', 'भवन्त्यनेक जलधेरिवर्मय:', ‘उद्धतैर्निभूतमेकमनेकै', 'यचैकमनेकेप वाक्यार्थानां क्रियापदं भवति' इत्यादिप्रयोगा असाधवो भवन्ति । साधव एवैते । यदि वैकशेपाद् भविप्यन्ति । तद्यथा - ‘अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम्' । 'अविरहितमनेकेनाङ्कभाजा फलेन' gf. ) शोभिहिताहलमर्थतड़ितैरसामथ्यें ॥ १२९ ॥ नञित्येतत् सुवन्तं शोभिहिताद्दलमित्येवमथैतद्धितान्तैः सुबन्तैः सहासामथ्यें समस्यते । तत्पुरुपश्च समासो भवति । कर्णवेटकाभ्यां न शोभते, अकार्णवेष्टकिकं मुखम् ! वत्सेभ्यो न हितः अवत्सीयो गोधुक् ! वधं नार्हति अवध्यो ब्राह्मणः । सन्तापाय न प्रभवति असन्तापिकः सदुपदेशः ॥ असूर्यपश्यापुनर्गेयाश्राद्ध भोज्यलवणभोज्यादयश्च ॥ १३० ॥ असूर्यम्पश्यादयोऽसमर्थेनञ्तत्पुरुपगर्भाः साधवो भवन्ति । सूर्यैमपि न पश्यन्ति असूर्यम्पश्या राजदाराः । पुनर्न गीयन्ते अपुनर्गेयः श्लोकः । श्राद्ध न भुझे अश्राद्धभोजी ब्राह्मणः । अलवणभोजी भिक्षुः । अदिग्रहणाद् अकिञ्चित्करः अकिञ्चित्कुर्वाणः अकिञ्चिदकुर्वाणः इत्येते केपाचिन्मते भवन्ति ॥ ईपद् गुणेन ॥ १३१ ॥

  • ir Wrex

ईषदित्येततू सुबन्तं गुणवचनेन सुबन्तेन सह समस्यते ! तत्पुरुपश्च समासे भवति । ईयत्कहार' । ईषपिङ्गलः। ऐकपद्यमैकस्वर्य च। समासाद भवति । गुणेनेति किए । ईपद् भोक्तव्यय । ईपदु गारर्थः । पठी ॥ १३२ । पठधन्ते सुमन्ते समर्थन सुपा सह समस्यते । तस्पुरुप३र्ष समासो भवति । राज्ञः पुरुषः राजपुरुपः ! माह्मणकग्यलः ॥