पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/80

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኣ58 सरस्वतीकण्ठाभरणं [अध्या० ३१ R द्वितीयतृतीयचतुर्यंतुर्यंतुरीयतलाम्रादयश्ध ॥ १२६ ॥ द्वितीयादयः सुबन्ता एकदेशिनेकद्रव्येण समानाधिकरणेन सद्द समम्यन्त । तत्पुरपन्ध समासो भवति । द्वितीय भिक्षायाः । द्वितीया चासी भिक्षा चेति वा द्वितीयभिक्षा ! भिक्षद्वितीयम् । तृतीयमिक्षा भि• क्षातृतीयम् । चतुर्थेभिक्षा भिक्षाचतुर्थम् ! तुर्यभिक्षा भिक्षातुर्यम् i तुरीयभिक्षा भिक्षातुरीयम् ! तलें पादस्य, तलें च तत् पादश्चेति वा तलपादः । पादतलम् । अग्रे इम्तस्य, ग्रे च तद्धस्तश्चेति या अग्रहस्तः । हम्ताग्रम्। आदिग्रहणाद्ध्र्वकायः कायोध्यैमित्यादयो भवन्ति । कालाः परिमाणिना ॥ १२७ ॥