पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पां० २.) हृदयहारिण्याल्यया पृत्त्या समेतम् । v93 ग्रामो दग्धः । पटी दग्ध इति । पूर्वश्धार्मी कायं पुष्य!*** अधरकाय'। उत्तरकाय । एव च 'विशेपर्ण विशेष्येणे'नि सिट्टे पुनवैचन नियमार्थन्। पूर्वीदिशब्दानामेफदेशिना, सागानाधिकरण्य एम सुमासे यथा स्यात्। वैयधिफरण्ये गा भून् । तेन कायस्य पूर्पमित्यादी पष्टीसमासोऽपि न भीति ॥ सायाहमध्याह्ममध्यन्दिनमध्यरात्राद्य. ॥ १२३ ॥ सायाह्वादयः शब्दा एकदेशित्रपुरपसमासा साथयो भपति ! सायमहू, साय च तदहश्चेति वा सायाक्षं. १ मध्यमढ्' मध्यं च तदहश्चेतेि वा मध्याहृ. ! मध्य दिनस्य, मध्य च त६ दिन चेतेि या मध्यन्दिनम्। 'मध्यस्य दिन' इति (गुम्) । मध्य रात्रे , मध्य च तद्रांत्रेिश्चेति वा मध्यरात्र. । आदिग्रहणादन्ये'(उपारता' पश्चिमरान)गोच रादित्यादय, शिष्टप्रयोगा' साधवो भपन्ति । अर्ध समप्रविभागे वा ॥ १२४ ॥ अर्धमित्येतत् समप्रविभागे वर्तमानोमेफदेशिनैक्द्रव्येण समानाधिकरणेन सुबन्तन सह वा समस्यते । तत्पुरुपश्च समायो भपति । अर्ध त्या अर्ष च तत् पिप्पली चेति वा अर्थपिप्पली.(पियूल्यम् । अर्षकोशातकी) केशातक्यर्धन्। अर्धपण प्रणार्थन् । अर्धर्वेदी वेद्यधए । अर्धचूलिका चूलकार्धम् । अर्धचाप चापार्धस् । अर्धस्वरः सरार्धण् । अर्धग्रामः ग्रामार्धन् । अधीपूप अपूरार्थन् । समप्रविभूग इति किए। ग्रामार्ध । नगरार्धः। असमप्रविभागे वर्तमानस्याधशब्दस्य नैकदेशिसमास.॥ अर्धेजरतीयाधंवैशासाधौंताद्यः ॥ १२५ ॥ असमग्रविभागार्थ आरम्भ । अधैजरतीयोदय एकदेशिसमांसा सामानाधिकरण्ये वा तत्पुरुपा साधवेो भवन्ति । अधो जरत्यु अधैश्चासी जरती चेति वार्धजरती, ततुल्यम् अर्धजरतीयम् । अर्धवैशसम् । थर्पोक्तम्। आदिग्रहणात् लैकिकादयो भपति । वामचनानुवृतेअॅरत्यर्ध इत्याद्यपेि भवति ॥