पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/78

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\ჭა? सरम्चतकण्ठाभरणं [अध्या० ३ उच्यते स जहिजोडः । जद्दिस्तम्बः । घहुलग्रहणं प्रयोगानुसारार्यम् ! तेनातिप्रसङ्गो न भवति । स्नात्वाकालकपीत्वास्थरकभुक्तवासुहितप्रोप्यपापीयउत्पत्यपाकलानिपत्यरोहिणीनिपद्यश्यामादयः ॥ १२० ॥ स्नात्वाकालादयस्तत्पुरुपसमासाः साधयो भवन्ति । स्नात्वाकाठकः। पीत्वास्थिरक: 1भुक्स्वासुहितः । प्रेष्यपापीयान्। उत्पत्यपाकला । निपायरोहिणी । निष्पद्यश्यामा ! आदिग्रहणान्निकुच्च्याकर्णिओद्ययद्यादयो भवन्ति । ऐकपद्यमैकस्वर्ये च समासाद् भवति । आचेवचोचनीचाचपराचोचावचाकिश्चनाकुतोभयानि [ll १२१ ।। आचेोवचाद्यस्तत्पुरुपसमासाः साधवो भवन्ति । आचिर्त चावचितं च अाचोवचम् । उच्चैश्च नीचैश्च उच्चनीचम् ! अवाक् च परस्ताव आचपराचम् । उदक्ष् च अवाक् च उचावचार । नास्य किंचनास्तीत्यकिञ्चनः । नास्य कुतोऽपि भयमस्तीति अकुतोभयम् ।। इति | पूर्वापराधरोत्तराण्येकदेशिनैकाधिकरणेन ॥ १२२ ॥ एकदशेोऽस्यास्तीत्येकदेशी अवयवी, तद्वचिना सुपन्तेनैकद्रव्येष्ण सह पूर्वार्दोनि सामथ्यीदेकोदेशवाचीनि सुबन्तानि समस्पन्ते।। तत्पुरुषश्च समासो भवति । पूर्वं कायस्य पूर्वकायः । अपरकायः । भधरकायः । एकदेशिनेति किम् । पूर्व नाभेरिित । एकदेशिग्रहणे पूर्वादयः सामथ्र्यादेकदेशवचना विज्ञायन्ते इति षष्ठश्यन्तेन समासो भवति । असति तु तस्मिक्षेकद्रव्येण नामेरिति पञ्चम्यन्तेनापि स्यात्। एकाधिकरणेनेति किम्। पूर्व uDDLDLDuDD S DBDDBOODDiiDiDBii iD BBiiDiBED BDGBLBBS पवादोऽयमेकद्देशिसमासी विज्ञायते । तेन कायस्य पूर्वमित्यादी पट्टीसमुसो न भवति । अथवा अन्यया सवं व्याख्यायते - पूर्वादीनि सुपन्ता न्येकदेशिना समानाधिकरणेन सह समस्यन्ते । कयं पुनरवयवानामवयविना सईकाधिकरण्यं भवति। पदा (ये ? अवयवि)पु वृताः शब्दा अवपवेष्वपि वर्तन्ते इति दर्शनस् । यथा पूर्व पञ्चालाः । उत्तेरे पश्चाला ।