पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदयहारिण्याख्यया वृत्त्या रामेतान् ! कम्बोजयवनौ मुण्डेन ॥ १०७ ॥ एहीडायवाभ्यामन्यपदार्थ नधुमकत्व अपेहि च वाणिजास्वागतद्दिनीयविघमप्रघमादिभिः क्रियायाम् ॥ १°* ll प्रेहिस्वागतवाणिजाभ्याम ॥ ११० ॥ प्रोह कष्टकर्दमाभ्या द्वितीयया ॥ १११ ॥ छिन्धिभिन्ध्युद्धमविचक्षणल(व)णचूडादिभिः ፬8 &ጓበ आहर चेलवसनवनितादिभिः ॥ ११३ ॥ आख्यातमाख्यातने सातत्ये ॥ ११४ ॥ उद्धरोत्सृजावसृजाभ्याम् ॥ ११५ ।। पचपतपपान्युदनैः ॥ ११६ ॥ उन्मृजावमृजने ॥ ११७ ॥ll इहद्वितीयेहपञ्चभ्येहिरेयाहिराहपुरुपिकाहंपूर्वकार्ह. प्रथमिकाहमहमिकाविचप्रचानिश्च प्रचादयः 8C सा एहिरेयाहिरा() । अहो पुरुप इति यस्याँ क्रियाया सा आहोपुरुपका । थद पूर्व इति यूया सा अहर्विा । एवमहुयमिका। बह απο R...) यद्यच्छादयो भवन्ति । जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तरि ॥ ११९ ॥ प्रान्त तिब्न्त कर्मवाचिना सुपा सहाभीक्ष्ण्ये गम्यमाने कुर्तभिधेये बहुल समस्यते । तत्पुरुषश्च समासो भवति । जहेि जहि जोडमिति य