पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/76

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\bo सरस्वतीकण्ठाभरणं [अध्या० ३• कुमारः श्रमणाप्रव्रजिताबन्धकीकुलटागर्भिणीतापसीदास्यध्यापकाभिरूपकपण्डितकुशलनिपुणचप्पलपटुमृदुभिः I॥ ९६ । तेन नञ्विशिष्टेनानञ ॥ ९७ ॥ कृताकृतभुताभुक्तपीतविपीत(गत)प्रत्यागतयांतानुयातक्रयाक्रयिकापुटापुटिकाफलाफलिकामानोन्मानिकाश्व | ॥ ९८ ॥ कतरकतमी जातिपरिप्रभे । ९९ ॥ किं क्षेपे ॥ १०० ॥ र्किशुकर्किलुककिपुरुपकिन्नरीकिञ्जल्ककिन्दासादयः संज्ञायाम् ॥ १७१ ॥ श्रे(ज्यू?ण्ये)कपूगकुण्डमुण्डराशिनेिचयविशिखनि धानेन्द्रदेवकण्ठश्रवणभूतवादान्याध्यापकब्राह्मणक्षत्रियपटुपोिड तकुशलचपलनिपुणाश्व्यथें कृतमतमितोत्तभूतसमाज्ञाताम्नाताख्यातसम्भावितावधारितावकापितकालेतानराकृताप कृतापाकृतोदाहृतोदीरितोदितदृष्टविश्रुतादिभिः ॥ १०२ ॥ शाकंपार्थिवाजातौल्वलिकुतपर्सौश्रुतस्मृतरौढ्योदनपाणिन्याणिमाण्डव्यवलाकाकौशिकवेिदर्भिकौण्डिन्यपरशुरामादयः प्रियादिलोपे ॥ १०३ ॥ अधिकान्ता मड्रल्या सङ्ख्ययाधिकलोपभ। १०४॥ भागांशादिभिः पूरणाताळु च या ()॥ १-५ ॥ मयूरच्छर्त्री व्यंसकेनोपायान्न चानेन समासः॥ १०६॥