पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० २.] हृदयहारिण्याम्यया पृस्या समेतम् । उपमेयद्याचनि सुयन्तानि व्याघ्रादिमिः सामध्यंदुिपमानवचनै: सद्देकार्थभिावे समस्यन्ते! तत्पुरुपश्व समामी भवति । न घेत सामान्यवांची शब्दः प्रयुज्यते ! पुरुषेंऽय ध्याघ्र इव पुरुपन्याघ्रः ! पुरुपर्मिहः ! पुरु’ पर्षभः । पुरुपवृपभः । सुखपुण्डरीकम् ! पादपद्मम् । अधरपवः ! करकिसलयम् । वदनन्दुः । मुराचन्द्रः । आर्दिग्रहणात् फुचकुम्भस्तनकलशादयो । वति । सामान्यIप्रयोग इति किम 1 पुरुयोऽयं ध्यात्र इव शर:, सिंह इय चलवान् । अनार्षि पुरु ’ 27 कुत्सितानि स्वार्थकुत्सनैः ॥ ८३ ॥ खसूचखेिटदु(र्दू)रूटचेलब्रुवहतकजाल्मापशदकाण्डपृष्ट्रस्पृष्ट्धृष्टधूर्तकितवादिभिः ॥ ८४ ॥ पापाणकहतदग्धादीनि कुत्सितैः ॥ ८५ ॥ सन्महत्परमोत्तमोत्कृष्टपुमांसः पूज्यमानैः ॥ ८६ ॥ वृन्दारकनागकुञ्जरव्याघशार्दूलवृपभर्पभपुङ्गवादिभिः पूज्यमानम् ॥ ८७ |{ पोटयुवतिस्तोककतिपयगृष्टिघेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तेजतिः॥ ८८ ॥ प्रशंसावचनैश्च ॥ ८९ ॥ गतछिकामचर्घिकाप्रकाण्डोद्घतछजकपादमिश्रपाशहस्तभित्तिस्थलपाल्यादिभेः ॥ ९० ॥ चतुष्पादो गाभेिण्या ॥ ९१ ॥ युवा खलतिपलितवलिनजरद्भिः ॥ ९२ ॥ कृष्यतुल्याख्यान्यजात्या ॥ ९३ ॥ " जातिजल्या ॥ ९४ ॥ वणों वणेंन ॥ ९५ ॥