पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/85

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

પાo ૨.] हृदयहारिण्याख्यया वृत्त्य समैतम् । «აბ. रेि या पट्टी सा अकप्रत्ययान्तेन सह न भमस्यते ! भक्त अ!- सिका । भवतः शायेिका । भवती गार्मिका । कर्नरीति किम् ! इक्षुभक्षिर्का में धारयसेि । कतृजकाभ्याम् ॥ १४५ ॥ करि यौ तृजकी ताभ्यां सह पठी न समस्यते । अपां स्रष्टा । पुरां भेत्ता । ओदनस्य भोजकः । सक्तूनां पायकः |{ नित्र्य कांडाजाधिकयों: ।। १४६ । क्रीडायां जीविकायां च गम्यमानायां नित्यं पठी समस्यते । कीडाजीविकयोस्तृजभावादक एवोदाहियते । उद्दाल(क)पुष्पभाज़का । वारणपुष्पप्रचायेिका । दन्तलेखकः । नखलेखकः ॥ तयः ।। १४७ ! गतिसंज्ञकाः समर्थेन सुपा सह नित्यं समस्यन्ते ! तत्पुरुषश्च समासो भवति ! प्रकृत्य । प्रकृतम् ! ऊरीकृत्य ! ऊरीकृतभूll कुः पापेषदर्थयोः ॥ १४८ ॥ कुशव्दः पापार्थ ईपदर्थ च वर्तमान समर्थन सुपा सह नित्र्य समस्यते । तत्पुरुषश्च समासो भवति । (कुपुरुषः ! कोष्णम् Jl) दुर्निन्दाकृच्छ्रकृच्छ्र्थयोः ॥ १४९ ॥ स्वती पूजयम् ॥ १५० ॥ ... • सुराजा । अतिराजा । सुस्तुतम् । अतिस्तुतम् ॥ *न कर्मश्र्चनीया’ इति वक्ष्यति ! तस्यायं पुरस्तदपवादः ॥ अतिशयातिक्रमणयोश्च ।। १५१ ॥ सु अति येतैी येथीसंख्यमंतिशये अतिक्रमणे च वर्तमार्नौ सुपा सह नित्यं समस्येते l तर्पुरुषश्च समासो भवति । सुस्तुतम् । अत स्तुतम् ॥ आडीपदर्थभिव्याप्त्योः ॥ १५२ ॥