पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&因 सरस्वतीकण्ठाभरण " {अध्य० १० गर्भः सुहिततृसदृतैरनौचिल्ये ॥ ७३ ॥ गर्भशब्दः सप्तम्यन्तोऽनौचित्ये सति क्षेपे गम्यमाने सुहितादिभिः सुबन्तैः सह समस्यते । तत्पुरुषश्च समासो भवति । गर्भेसुहितः । गर्भेतृप्तः । गर्भेदृप्तः । यो मिथ्याभिमानेनानुश्चेतचेष्टः स एवमुच्यते } कर्णेष्टिरिटिराचुरुचुराभ्याम् ॥ ७४ ॥ कर्णशब्दः सप्तम्यन्तोऽनौचित्ये सति क्षेपे गम्यमाने ििरिटराजुरुचुराशब्दाभ्यां समस्यते । तत्पुरुपब्ध समासो भवति। कर्णटिरिटिरा। (कर्णचुरुचुरा }X चापलेनानुचिता चेटीच्यते । टिरिटिरिरिति गत्यनुकरणमू ! चुरुचुरु(वि ? रि)ति वाक्यानुकरणम् । तत्करोतीति ण्यन्तादप्रत्ययः । निपातनसामथ्यञ्च युच् न भवति । विशेषण विशेष्येण समानाधिकरणेन ॥ ७५ ॥ यदनेकप्रकारं वस्तु सामान्याकरण प्रवृतं प्रकारान्तरेभ्यो व्यावृत्य कस्मिविद्वस्तुनेि व्यवस्थापयतेि तद्विशेपणम् । यदवस्थाप्यते तद्विशेष्यम्। भिन्नप्रवृत्तिनिमित्तस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । तद्वत् समानाधिकरणम् । विशेपणवाचेि सुबन्तं विशेष्यवाचना समानाधिकरणेन सुधन्तेन सहकार्थीभावे वा समस्पते। तत्पुरुपथ समासो भवति। नीले च तदुपलं च नीलोत्पलम् । रक्तश्धार्सी कम्बलश्ध रक्तकम्बउः । कृष्णाश्व ते तिलाश्च कृष्णतिलाः । वहुलवचनातू कचिदेकार्थीभाव एव । गौरखरः l कृष्णसर्पः। लोहितशालिरिति । क्वचिद् व्यपेक्षैव । दीर्घश्चारायणः । रामो जामदग्न्यः । अर्जुनः कार्तवीर्य इति । विशेषणविशेष्ययोः सम्बन्धिशब्दवादकतरोपादनेनैव द्वये लब्धे दूयोरुपादानें परस्परमुभयोव्र्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । तेनेह न भवति । तक्षकः सर्पः लोहितस्तक्षक इतेि । नह्मसर्पोऽन्यवर्णो वा तक्षकोऽस्ति । कथं तद्दर्शाम्रवृक्षः शिंशपावृक्ष इत्यादो समासः { नह्यवृक्ष अाम्रः र्शिशपा वा सम्भवति । नात्राम्रादयो वृक्षविशेपवचनाः ! किन्तर्हि तत्सहचरितमाधुयैस्थैर्यादिगुणविशेषवचनाः । एवं च तक्षकाहेिः शेपाद्दिरित्यादयोsपि - वन्ति । ययेवम उमयोर्विशेपणत्वादुभयेशिष्यत्वादुपसर्जेनत्वाप्रसिद्धिः । तपाद्दि ~ ययोत्पञ्छशब्दो नीलशन्देनाभिसम्वध्यमानो विशेषेऽवतिष्ठते