पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qe r.) इदयहारिण्याख्यया यूक्या समैतप । तथा नीलशब्दोऽप्युत्पलशब्देनामिसिम्पध्यमानो विशेषवचनः सम्पद्यत इतेि पूर्वनिपातस्यानियमप्रसङ्गः । नैष दोषः । नहि द्वयोः प्रधानयोरप्रधानयोर्वा समत्वात् परस्परानपेक्षायाँ सम्वन्धो भवतीत्यवश्यमेकेन प्रधानेनान्येन प्रधानेन भवितव्यम् । तत्र साक्षाद् द्रव्यस्य क्रियास(मा?पेोणु६) द्रव्यं प्रधानं गुणः पुनरप्रधानम् ! तथाहि श्वेतं छाणूमूलभेतेति । মালাभावे कृष्णमपि छागमेवालभेत । द्वयोस्तु गुणवाचिनोर्विवक्षातः प्रधानो पसर्जनभावे पर्यायेण पूर्वनिपातो भवति । खञ्जकुब्जः कुब्जसञ्ज इतेि । सर्वेकजरत्पुराणनवकेवलपूर्वीपरप्रथमचरमजघन्यसमानमध्यमध्यमवीरः ॥ll ७५ ॥ll सर्वादयः सुबन्ताः समानाधिकरणेन सुा सहेंकार्थीमारे पा समस्यन्ते।। तत्पुरुपश्च समासो मवति। सर्वशब्दो ठूत्पादपवभारगुगकात्स्येष वर्तते । सर्वे शैलाः सर्वशैलाः ! सर्वो रात्रिः स्र्क्षप्राव ! सर्षप्तं सर्वाप्तम् । सर्वः फ्रेञ्चतः सर्वश्चेतः इति । एकशब्दोऽपि स्पन्द-इतीपेषु षर्तते । एकशाटी । एकर्पयः । एकचेोरः ! एकघटुझेः ! श्रद्धन् ॥ जरत्क्षसः । पुराणधान्यम् । नवोदकम् । नवोच्छैिः ।। क्रै3ञ्न् ! चेन्नेरन् । पूर्तैपुरुषः । अपरपुरुषः । प्रथमपुरुषः ! 3रन्दुरुः : ज्5न्पुरुषॆ पुरुषः । मध्यपुरुष । मध्यून्युश्रु.' -- : झेरे प्रेिषे' इति सिद्धे पुनर्वेचन् प्रपञ्चार्यम् । द्रैर्दैक्षुः ल्फ़्.के--रञ्ज्ञैरेषां लक्षणं ‘प्रपञ्चप्रधानोपसर्जनं प्रग्र्न्तारं व्रैर्ने मैं स्ञ्यं न्यस्य रक्षिषः प्रदर्शितो . 4 - *- "- * 在*、下*戏 ミエマ 出 ܒ ܪ पूव FI3s3エ # { थॉभावे à * * :్న స్థా I tHH కాడా --- -కి షి 古记 ” میں th L DDDuDuDBk SJueJS SYqiqSqiT SqAAS SS द्वयोगुणवचनत्वाzन्टिन्त्रटौ-3--- ' l | -5 ssir li -f དམག ཀམ་ཚ་ལ་ - f多空ー三・= f“ er 3rr" r-ai r: