पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/70

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तरस्वतीकण्ठाभरणं [সম্প্রসাe. ই. ऋणमियेतत् सक्षम्यन्तमधमोत्तमान्यां सईकार्धांभाचे घा समस्यते । ! तत्पुरूपश्च समासो भवति । ऋणे अधमः अधमर्णः । ऋणे उत्तमः उत्तमर्णः । राजदन्तादित्वात् परनिपातः ! तेनाहोरात्रावयवाः ॥ ६३ ॥ अङ्वपवा राब्यवयवाश्व सप्तम्यन्ताः क्तान्तेन सुपा सहैकार्थीभावे वा समस्यन्ते। तत्पुरुपन्ध समासो भवति । पूर्वालेि कृतं पूखलिकृतम् । अपुराडकृमि पूर्वरानकृतम्। अपरायकृतम्। अवयवग्रहण किए। अद्दनेि 'भुक्त रात्रै भुक्तम् । घहुलवचनाद् रात्रिवृतः सन्ध्यागर्जितर्मित्यादयो Haft i Ti V i तत्रेत्येतत् सप्तम्यन्तं तान्तेश्च सुपा सहैकार्थमावे वा समस्यते । तत्पुरुपश्व समासो भवति । तनकृतम्। तत्रभुक्तन् । ऐकपद्यमैकस्वर्य च समासाद् भवति ॥ सगतिकारकेणापि क्षेपे ॥ ६५ ॥ सप्तम्यन्त सुबन्र्त कान्तेन केवलेन सगतिकारकेणापि च सुपा सृहैकार्थीभावे क्षेपे गम्यमाने समस्यते । तत्पुरुषश्च समासो भवाति । भस्मनि' हुतम् । प्रवाद्देमूत्रेतम् । उद्केविशीर्णम् । निष्फल यत् क्रियते, तदेवमुच्यते । श्रुवतसेनकुलस्थितं तवैतत् । उपमयात्र क्षेपः । चापलमनवस्थितत्वं वा तवैतदित्यर्थः । नित्यसमासोऽयम् । नहि वाक्येन देष्ठपो गम्यते । पात्रमवधारणे समितबहुलाभ्यां नचान्यसमासः॥६६॥ * पावूमित्येतत् सप्तम्यन्तमवृधारणे सति क्षेपे गम्यम्ने समितुबुहुलाग्यसिद्देकार्थीभावे वा समस्यते । तत्पुरुषश्च समासो भवति । नचान्येन सहास्य समासः । पात्रे एव समिताः पानसमिताः । पत्रेबहुलाः । नचान्यसमास इति किम् । परमा पानेसमेताः । गेहगोप्टौ शरक्षेत्रेडिनर्दिविजितव्याडपटुपण्डितप्रगल्भैः [ી ૬૭ lા