पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/69

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० २.} हृदयहारिण्याख्यया वृत्त्या समेतम् । सप्तम्यन्तं शैौण्डादिभिः सहैकार्थीभावेऽव्यतिरिक्तकल्पान्तर्गतप्रतीयमानप्रसक्तादिक्रियाप्रयोगे वा समस्यते । तत्पुरुपश्न समासो भवति । अक्षेषु प्रसक्तः शौण्डः अक्षशौण्डः । अक्षधूर्तः । अक्षकेिनवः ! श्रघ्नश्यङः । लेोकसवीत ! व्यवहारपटुं रणपण्डितः ! शास्रकुशलः । अचारानिपुणः । वाक्चपलः ! अर्णवान्तरः । ब्राह्मणाधीनः ॥ ध्वाङ्ककाकवायसवकादिभिः क्षेपे ॥ ५८ ।। ससम्यन्तं क्षेपे गम्यमाने ध्वाङ्क्षादिभि, सुबन्तैः सहैकार्थमावे समस्यते ! तत्पुरुष्यश्च समासो भवति । तीर्थे ध्वाङ्क्ष इव तीर्थध्ाङ्खः । तीर्थकाकः । तीर्थवायसः । तीर्थबकः ! उपमयात्र क्षेपो गम्यते । अादिग्रहणात् तीर्थकुर्कुटादयो भवन्त । सिंहव्याघ्रवासवयुधिष्ठिरादिभिः पूजायाम् ॥ ५९ ॥ सप्तम्यन्तं सुबन्तं (सिंहादिभिः) सहैकार्थीभावे वा समस्यते । तत्पुरुपश्च समासो भवति । समरे सिंह इंच समरसिंह ! रणव्याध । भूमिवासवः । कलियुधिष्ठिरः । उपमयात्र पूज्ञा गम्यते ! अादिग्रहणाद् भूमिदेनादयो भवति । यतावश्यके ॥ ६० ॥ ससम्यन्तमानश्यकयत्प्रत्ययान्तेन सुपा सहकार्थीभावे वा समस्यते । तत्पुरुषश्च समासो भवति ! पूर्वाह्णगेयं साम ! मासदेयसृणम् ! श्रातरध्येयोऽनुवाकः । आवश्यक इति किम्। मासे देयाभिक्षा । यतेति किम् । मासे दातव्यमृणम् । संज्ञायाम् ॥ ६१ ॥ ससम्यन्त पूर्वपदमुत्तरपदेन सह समस्यते । तत्पुरुपञ्ध समासी भवति । पूर्वोत्तरपदसमुदायश्चेत् संज्ञा भवति । नित्यसमासश्चायम् ! नहि वाक्येन संज्ञा गम्यते । अरण्येतिलकाः ! अरण्येमापकाः ! वनेकशेरुकाः । घनेघल्वजाः । कूपेपिशाचिकाः । ‘हलदन्तात् सप्तम्याः' इतेि सप्तम्या अलुक । आपेशाणः । मुकुटकार्पोपणः। हलेद्विपदिका। 'कारनाम्नी’ त्यलझ। ऋणमधमोत्तमाभ्याम् ॥ ६२ ॥ g