पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/68

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R স্বাক্ষরীক্ষাসহাদাল [अध्या०३. वृकभयंम् । परलोकभीरुः । अपवादभीलुकः । अधर्मञ्जुगुप्सुः । भीतादिभिरिति किम् । वृकाद् भीतवान् । ग्रामाद् गन्तव्यम् । बहुलस्यैवयं प्रपश्चुः । तेन द्वीपान्तरानीतः स्थानभ्रेष्ट इत्यादि सिद्धं भवति ॥ अपेतापोढनिगैतमुक्तपतितापत्रस्तैरसबै '፬ ካኣ ዘ किञ्चिदेव न सर्वे पम्चम्यन्तं सुचन्तमपेतादिभिः सुबन्तैः सहैकार्थांभावे वा समस्यते । तत्पुरुषश्ध समासो भवति । सुखादपेतः सुखा पेत'कल्पनाय अपेोढः कल्पनापोढः । ग्रामनिगैतः । चक्रमुक्तः ॥ स्वपतितः । तरङ्गापत्रस्तः ॥_असर्वेति किम् (प्रासादात्) पतितः भोजनादपत्रस्त इति ॥ स्तोकान्तिकदूरार्थकृष्ट्रशि केन ॥ ५४ ॥ 1। स्तोकाद्ययीनि पञ्चम्यन्तानि कृच्छूशब्दश्च चुकान्तेन सुपा सहैकार्थीभावे वा समस्यन्ते । तत्पुरुषश्व समासो भवति । स्तोकान्मुक्तः । अल्पाuD S DDDDE EDDDDDD DDDDE SSDDSS दाः কুঁদঘুমন্তব্ধ: । 'पञ्चभ्यः स्तेकादिभ्य’ इत्यलुक् । कथं *कृच्छ्रलव्धम, लब्धवर्णभागि'तेि । तृतीयासमासो भविष्यति ॥ शतसहस्रौ परेण ॥ ५५ ॥ शत सहक्ष इक्षेतौ पञ्चम्यन्तै (परेण) सुपा संहैकार्थीभावे वा समत्पेते । तत्पुरुपश्च समासो भवति । शतात्पोरे परश्शताः । सहस्रात् ऐाएरस्सहरुाः । राजदल्लादिषु पाठादुपसर्जने परनिपातः १ परश्शतादिस्वत:सुदt ~ ससमी सिद्धशुष्कपकबन्धादेभिः ॥ ५६ ॥ सप्तम्यन्तं सुघन्त सिद्धादिभिः सहैकायभिावे वा समस्यते । । तत्पुरुषश्च समासो भवति । काम्पित्यासिद्धः । छायाशुष्कः | स्यालीपकः .. घकन्धः ! श्चादिग्रहणात् परेशेश्वर! हस्तकटकः इत्यादयो भवन्ति ॥ शौण्डधूर्तकेितवव्यार्डसंवीतपट्टप्पण्डितकुशलनिपुण`चपलान्तरादिभिः प्रसक्ताद्यप्रयोगे ॥ ५७ ॥ १. में' ख. ग. पाठ:- ३० 'ध' प, पाठ: