पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/67

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I R.) हृदयहाण्यािख्यया वृत्त्या समेतम् । & चतुथ्र्यन्तं सुखहिताभ्यां सहकार्थीभावे वा समस्यते । तत्पुरुष२च समासो भवति । गोम्यः सुखं गोसुखम् । गोभ्यो द्दितं गोहितम् l अत्तादध्यार्षि आरम्भः ॥ तादृथ्यें प्रकृत्या ॥ ४९ ॥ तादथ्ये चतुथ्र्यन्तं विकृतिवावि प्रकृतिवाचिना सुपा संहैकार्थीभावे वा समस्यते । तत्पुरुष३प सगासी भवति । यूपाय दारु यूदारु । कुण्डठहिरण्यए । प्रकृत्येति किम् । रन्धनाय स्थाली । अवहनना, योलूखलन्। तादथ्र्य इति किय । कल्पते मृवाय यवागू।ननु चसापेक्ष-, त्वान्नासमर्थत्वादेवाश्च समासः । भवति च प्रधानस्य सापेक्षत्वादपि समासः ॥ बलिरक्षितथा ससुराविभादिभिश्च ।। ५० ॥ तादर्थ्यक्षतुर्थ्यन्तं सुमन्तं मूल्यादिभिः सुयन्तैः सहैकार्थाभावे वा समस्यते । तत्पुरुषश्च समासो भवति । कुबेराय बलिः कुबेरबलिः " ॥ गोभ्यो रक्षितः गोरभितः ! भश्धाय घासः अश्चघाप्तः । श्वश्रूसुरा । कयं. श्वधूसुराए । सम्वन्धसामान्यपष्टीसमासे 'सेनासुराशालानिशानां वेति मपुंसकत्वाद् भविष्यति | हस्तिने विधा हस्तिविधा । अदिशब्दाद्भर्मन्नेयमी धर्माय जिज्ञासेत्यादयो भवन्ति । अप्रकृतिविकारभावेऽपि यथा स्यादेिति बभनयू {! नित्यमर्थेनेदमर्थे ॥ ५१ ॥ तादथ्र्यचतुथ्र्यन्तर्मिदमर्थे बर्तमानेनार्षशब्देन सुपा सहैकार्थीभावे नित्य समस्यते । तत्पुरुपञ्ध समासो भवति। घृतिविपये चार्थशब्द इदममें DD DDDDDDBDu DDD DDDD DD DDD अयं ब्राह्मणार्थः सूपः । ब्राह्मणेभ्य इयं ब्राह्मणार्थी यवागूः । ब्राह्मणेभ्य इदं ब्राह्मणार्थं पयः ॥ A पञ्चमी भीतभीतिभभयभीरुभीलुकञ्जुगुप्सुभिः ॥ ५२ ॥' पञ्चम्यन्तं भीतादिभिः सुघन्तैः सहैकार्थीभावे वा समस्यते । तत्पुरुपश्च समासो भवति । दृक्ताद् भीतः कॄर्भीतः । दृकभीतिः । वृकभीः । प्रभ', २, *भक्ष्ॐभ' च्, पाठः,