पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/63

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० २.] हृदवहारिण्याख्यया वृत्त्या समेतपू। . ሂጓ\ኃ सङ्ख्यावाचि सुवन्तं नदीवचनैः सुवन्तैः सह समाद्दरे घा समस्यते । अव्ययीभावश्च समासो भवति ! द्वयोर्यमुनयोः समाहारः द्वियमुनम् ! त्रिगङ्गम् । पञ्चनदम् । सप्तगोदावरम्।। 1 नदीभिरिति बहुवचननिर्देशाद् विशेपाणामपि भवति । समाहार इति किम्। एका नदी एकनदी, द्वीरावतीको देशः । अन्यपदार्थे संज्ञायाम् ॥ ३२ }} नदीवचनै: सुबन्तेः सह सुचन्तमन्यपदायें संज्ञायां समस्यते । अव्ययीभावश्च समासो भवति । उन्मत्तगङ्गम् । लोहितगङ्गम् । तूष्णींगङ्गम् । शनैर्गङ्गस । अन्यपदार्थ इति किम्। कृष्णवेणा। शुक्लतापी । संज्ञायामिति किम् । शीघ्रगङ्गो देशः ॥ तत्पुरुषः ॥ ३३ ॥ अधिकारोऽयम् ! प्राग् हुव्रीहेर्यानि इत ऊर्ध्वमनुक्रमिष्यामस्तत्पु• रुषसंज्ञास्ते वेदितव्याः ! महृत्याः पूर्वाचार्यसंज्ञाया अङ्गीकरणं पूजार्थं, तस्य पुरुपः स चासौ पुरुषश्चेति संज्ञयैवोदाहरणप्रदर्शनार्यं च भवति ॥ द्वितीया श्रितातीतपतितगतात्यस्तगमिगामिबुभुत्रा f8fቕi፡ በ ጻ8 |] द्वितीयान्तं सुघन्तं श्रितादिभिः सुवन्तैः सहैकार्थभावे समस्यते । तत्पुरुषश्च समासो भवति ! कष्टं श्रितः कष्टश्रितः ! कान्तारातीतः । श्घम्रपतितः । ग्रामगतः ! तरमात्यस्तः । ग्रामगमी ( ग्रामगामी । ओदनबुभुक्षुः । अादिग्रहणाद् ग्रामागामी । र्हिताशंसुः । तत्त्वबुभुत्सुः । सुखेप्सुरिति ॥ प्रासापन्नाभ्यां तौ च द्वितीयया पुंवच ॥ ३५ ॥ द्वितीयान्त सुवन्त प्रातापझाम्याँ सुमन्ताभ्यां, प्रासापत्री द्वितीयन्तेन सुपा सदैकार्थीभावे वा समस्येते ! तत्पुरुपश्च समासो मति । पुंक्त्रानयी: स्त्रियामपि द्वितीयान्तेन सह समासे रूर्ष भवति । सुखें प्रातः सुख - मासः l सुखमापन्नः सुखापन्नः ! प्राप्तो जीविकां प्राप्तजीविकः । अत्र जीविकामापन्नर्जीविकः । प्राप्ता जीविकां प्राप्तजीविका । आपन्ना जीवेिकामापशजीविका (ा