पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यवशब्देन सुबन्तेन सह समस्यन्ते । चैतेभ्यो द्वितीयादिका व्यतिरेकषेिमारी र्थीभावे समस्यते। अव्ययीभावश्च समासो भवति । समा भूमिरस्मिन् सर्म भूमेि। समपदाति। पूर्वपदरय मान्तत्वं निपातनात् । कालभावयोरेवायम न्यपदार्थ इप्यते।तेन समा मूभिरस्मिन् ग्रामे समभूमेिग्रीम इत्यपि भवति। भन्यपदार्थ इति किम्। समा भूमि समभूमिरित तत्पुरुप एव भवति । गोऽह्नरथमृगदक्षिणाभिः ॥ २७ ॥ भै इत्येतत् सुबन्तमह्नादिभिः सुचरैः सहैकार्थीभावे समस्यत । भव्ययैीभावश्चं समासेो भवति । प्रक्रान्तमहेऽस्मिन् ! प्रगतां रथा अस्मिन् । 丁品 क, 'प्रेयोऽद न. पाठ. ९, 'प्रय ko क. पाठः, ------