पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Կ8 सरस्वतीकृण्ठाभरणं [अध्या० ३. • ल्याती पथादर्येच वर्तमानमव्ययं सुपा सद्देकार्थीभावे समस्यते । भव्ययीभावश्ध समासो भवति । कपस्य (?) ॥ योग्यतावीप्सापदार्थीनतिवृत्तिसाइश्यसइशेपु | &ኛ በ यौगपद्यानुपूब्र्यसम्पतिसाकल्यान्तवचनेपु ॥ १४ ॥ यौगपद्यादिप्वर्यपु वर्तमानमव्यर्य सुपा सहैकार्थीभावे समस्यते । अव्ययीभावश्व समासो भवते । मुगपञ्चक्राणि धेहि सचर्क धेहि । ज्येष्ठानुपूक्ष्र्यमनुज्येष्ठस् । वृद्धानुक्रमेण यथावृद्धम् । सम्पन्ने ब्रह्म सत्रह्म परमाDS DDD DBDDDDDS DDDDD S iDSS किम्चिदभ्यवहार्य परित्यजतील्यर्थ । अन्तवचने सकर्ल ज्यौतिषमधीते । समुहूर्त साग्न्यधीते । सेष्टि । सपशुबन्धम् । कलादिपर्यन्तमेवाधीत इत्यर्थः । तेन् साकल्याद् भिद्यते ॥ यथासादृश्ये । १५ ॥ यथेल्येतदव्ययम् (असादृश्ये वर्तमान) सुपा सहकार्योंभावे समस्यते। अव्ययीभावश्व समासो भवति । यथावृद्ध ब्राह्मणानामन्त्रयस्ख ! (योग्यतावीप्सापदार्थानातवृत्तिसादृश्यानेि यथाशब्दार्थी:) I। यायदियत्वे ॥ १६ ॥ प्रतिना मात्रार्थे ॥ १७ ॥ सङ्ख्याक्षशलाकाः पारेणा द्यूतेऽन्यथावृत्तौ ॥१८॥ पर्यपृङ्कबहिरञ्चवः ማጁ፪ቸጋII | 8% በ लक्षणेनाभिप्रती आभिमुख्ये ॥ २० ॥ अनुः सामीप्यायामयोः ॥ २१ ॥ सामीप्यायामयोरिित केम् । वृक्षमनु विद्योतते । लक्षणेनेति फेिम्। लक्ष्येष्णाशनिवाराणस्यादेिना मा भूत् ॥ तिष्ठद्गुवाहद्ग्वायतगवानि कालविशेषे चान्य♥ቭዛ፻፵: ክ ኛኛ ክ तिष्ठद्द्ग्वादनि शब्दरूपाणि कालविशेपेऽव्ययीभावसंज्ञानि साधून भवन्ति । न चान्येन सह समस्यन्ते । विभाषाधकरेऽपि नित्यसमास