पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/59

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኳኳ एवं दृष्ट्रपूर्वे: श्रुतपूर्व इति । सयमनन्तरा पदए थत उतरें विशेपसंज्ञार्थ आरम्मो भवति । र्थे वर्तमानमव्ययं सुवन्तं सुबन्तेन सहैकार्थीभावे समस्यते । विभक्त्यर्थे वतंमानम् अव्ययीभावश्व समासो भवति । (अविस्त्र । अधिकुमारि ! सतम्यर्थ यदव्ययं तद् विमत्तिवचनम् ॥l) নীলৱমূদ্র গ্রীষ্টা ৷ ** h झुम्भस्य समी(पग्र १ पे) उपकुम्भम् । उपतीरम् । ऋद्धेराधिक्यं समृद्भिः । द्धिर्मद्राणां सुमद्रम् l एषु असमृद्धयर्थाभावात्ययासम्प्रतिपु ህ ፪ & በ सहैकार्थीभावे