पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ԿՀ सरस्वतीकण्ठभरणं [अध्या० ३० विचित्रं कटुकः विचित्रकटुकः । विचित्रकषायः । व्यक्तलवृणः । सम्यङ् मधुरः l कट्वम्लः । निपुणपण्डितः । कुशलदक्षः । चपलवत्सलः ॥ काठादीनि क्रियाविशेषणतायाम् ॥ ३॥ काgादीनेि क्रियाविशेपणतायां सुपा सहकार्थाभावे समस्यन्ते । काष्ठा परः प्रकर्पः । का(ष्टम ? ष्ठा)ध्यापकः काष्ठमध्यापकः । दारुणमध्यापकः । समा(स? ता)पुत्राध्यायकः । अमातापुत्राध्यापकः । निष्ठुरमध्यापक इत्यर्थः । वेशं सुभगमध्यापकः वेशाध्यापकः । एवमनाज्ञताध्यापकः । अयुताध्यापकः, भृशाध्यापक ! घोराध्यापकः । परमाध्यापकः । स्वाध्यापकः । अत्यध्यापक इति । सर्वचर्माद्यश्वोदशेकादशमाशव्दोध्र्वमुहूर्तोंध्र्वदेहोध्र्वन्दमकृतपूर्वादयस्तडिते ॥ ६ ॥ सर्वचमदियः सामान्यसमासास्तद्धितविपये साधवो भवन्ति । सर्वश्चर्मणा वृतः सवैचमणेो रथः । স্থাত্র धी घा (वापि )ि जायते अद्यधीना गैः । दशमिरेकादशू गृह्णाति दशैकाद्शुकः । मा शब्दः_क्रियूर्तौमित्याह माशब्दिकः । ऊर्ध्वं मुहूर्ताद् भवमूर्धपैर्मौहूर्तिकम् । एवमौर्ध्वदैहिकम् ॥ ऊर्ध्वन्दभिकम । कृत' पूर्व कटोऽनेन कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। गतपूर्वी ग्रामम इति ॥ काकतालादय ईवार्थ ॥ ५ । इवार्थद्योतको यस्तद्धितस्तद्विषये काकतालादयः सामान्याः समासाः साधवेो भवन्ति । काकागमनतालपतनतुल्यं तज्जनितकाकविधादितुल्यं काकतालीयम् । एवमजान्पाणीयम् ! अन्धाङ्घ्रेन्यासवर्त्तिकानिलयनंतुल्यं तज्जनितवर्तिकावाप्तितुल्यं वा अन्धकवर्त्तकोयम् ।। रस(गा ? लत्या)गमनबिल्वपतनतुल्यं तज्जनितामिघातितुल्यं वा खलतिवल्मीयम् ॥ इवेन विभक्त्यलोपश्च ॥ ६ ॥ सुपन्तमियेन सहैफार्थीभावे समस्यते । स ... ... .... सेञ्ज्ञं भवति । विभक्तिय न लप्यते । कन्ये इव। दम्पती। इव। वाससी इय।