पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓTo ጸ.] ढ्दयहाण्यािख्यया शृत्या समेतपू। नातिर्वर्तते । यदि बा सर्पि८वारक्ती विरक्ती धा भितभ्रान्त्या सर्वमेवोदकारेि सर्पपेण प्रतिपद्यत इति मिथ्याज्ञानवचनोऽत्र जानातिः ! भिध्याज्ञानं चा(त्म १शा)नमेव भवति । अविदर्मस्वेति किम् । स्तरेण पुत्र जानातेि ॥ कृत्वोर्थप्रयोगे कालेभ्योऽधिकरणे ॥ २९३ ॥" स६घायाः कियाभ्यावृतिगणने कृत्वgर्च (तदर्यप्रत्ययी ) दक्ष्यति | नदर्शप्रत्यरयोगे कालवाचिग्यः प्रतिपरिकेभ्योऽपैिकरणें शेषतेन विवक्षिते घछी विभक्तिर्भवति। पश्चकृत्वोऽही भुझे । द्विरही झुंझे । ईस्वीर्यप्रयोग इतेि किम। अद्वि झुके। रात्री शेते। कालेम्य इति किम् । द्वि: कांस्यपाश्यां शुक्रे । शेप इत्येव । द्विरहि अधीते । प्रतिपदषण पूर्व घाधः ॥ कर्तृकर्मणोः कृत || २९४ ॥ शेय इति निवृत्तं पुनः कर्मग्रहणात् । कृदन्तस्य प्रयोगे कर्तरि कर्मणि त्र कारकें तृतीयाद्वितीययोरपवादः पठी विमंतिर्भवति । मक्त असिका ! भवतः शायिक ! अपां क्षष्टा ! पुरां भेत्ता । पदानां लावकः । कर्तुकर्मणेरिति किम् । गृहे शायिका । शसेण भेत्ता । कृतीति किम् । तद्वितप्रयोगे मा मूस्। कृतपूर्वी कटस् । झुक्तपूर्वी ओदनम्। ननु च वाक्ये तेन वानेन न भवितव्यम् । कृतः पूर्वं कटोऽनेनेति कृत्प्रत्ययेनाभिहितं कमेंति कटादेद्विंतीयया साक्त्रोत्पतिव्यम् । तद्धितेनापि नोत्पत्यय। किं कारणम् । धप्तामथ्र्यात्। कपमसामथ्र्यम्। सापेक्षमसमर्प अवतीतेि । नैत. देवम् । योऽग्नौ कृतकटपोरपि चम्बन्धः स भ्रमुत्पन्ने प्रत्यये निवर्त्तते । अस्ति च करोतेः कर्देन सामथ्यैमिति द्वितीया भवति । अपवां कृतः कटः पूर्वमनेनेति वाक्रे कृतकटयोस्स्रामानाधिकरण्यं, तस्मिन्नर्थविशेषे वृत्तिरेव न भपति । तस्याः सामान्पर्षिपयत्वात् । तस्मात् कर्मसामान्याभावै वा वृत्तिविषयः क्तप्रत्ययोऽवतिष्ठते । तत्र कृतः पूर्वमनेनेत्यर्ये कृतपूर्वैश्वव्दी नर्तते । तेन पूर्व कृतवानिस्यर्थः सम्पयते । तत्र करोतिवाच्यक्रियापेक्षमस्ति कटस्य कर्मत्समेिनेि द्वितीया भवति ।