पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*3 ** *ብዲድ<ሚኗህግሶሣሩኃኮቁt«ሣ Si trtiv r. विवक्षित षष्ठी विमक्तिर्भवति । चोरस्येोज्जासयति । चोरस्योच्नाटयति । चेरस्येत्क्राययति । चोरस्य पिनष्टि हिंसायामिति किम् | धानाः पिनष्टेि । शे इत्येव । चीरमुज्जासयति ॥ हनः प्रनिभ्याम् ॥ २८७ ॥ प्रनिभ्यां परस्य हनः कर्मनि शेपरवेन विवाक्षिते हिंसाया गम्यमानामां पर्धी विभक्तिर्भवति। चीरस्य प्रणिहन्ति । प्रणिहन इतेि वक्तव्ये प्रनिभ्यामिति पृथइनिर्देशाद् व्यस्तविपर्यस्ताभ्यामपि भवति । चोरस्य प्रहन्ति । चोरस्य निहन्ति । चेोरस्य निप्रहन्ति । शेष इत्येव । (शेषं ? घोरं) प्रणिहन्ति । चारं निप्रहन्ति । चेरं निहन्त । व्यवहृपणोर्विनिमये ॥ २८८ ॥ विनिमयः श्रक्रयविक्रयः । तदर्थयोर्व्यवहृपणोः कर्मणि शेषत्वेन विवक्षिते घष्ठी विभक्तिर्भवति । शतस्य व्यवहरति । संहस्रस्य व्यवहरति । शतस्य पणते । सहस्रस्य पणते । अक्षादिभिर्दीव्यन् शतादिग्लहं करोतीत्यर्थः । द्यूते च ॥ २८९ ॥ मोगविभागो ययासङ्ख्यनिरास्रायैः ॥ दिवस्तदर्थप्रय ॥ २९० ॥ दीच्यतेब्र्यवठ्ठणिसमानार्यक्त्य विनिमये ह्युतवृत्तेः कर्मणि शेपचेन विवक्षिते। पठी विभक्तिभवति । शतस्य दीच्पति। सहक्षस्य दीव्यति। तद पैत्येति किप! ब्राह्मणान् दीव्यति स्तौतीत्यर्थः । योगविभाग उत्तरार्धः । वीपसर्गात ॥ २९१ ॥ उपसर्गात् परस्पराः दन्त्रपतेः कर्मैलि शेपत्वेन विवक्षिते घष्ठी विभक्तिवी भमति 1 शतस्य प्रतिदीव्यति । शर्त प्रतिदीव्यति। ज्ञोऽविदर्थस्य करणे ॥ २९२ ॥ जानातेरपेि(रर्थस्पा)ज्ञानार्यस्य यत् करणं तस्मिन् वेपत्वेन विवक्षिते पर्धी पिमतिर्भपतेि । सर्पिदी जानते । शानपूविकायां प्रवृत्तावत्र जा