पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Η ο Κ. हृदयहाारीण्याख्यया वृत्त्या समेतम। $ቋኳጭ स्मृत्यथैदयेशां कर्मणि ॥ २८१ ॥ स्मरणार्थानां दयतेरशेिश्ध कर्मणि शेपलेन विवक्षिते षष्ठी विभक्तिर्भवति । मातुः स्मरति । मातुरध्येति । मातुरुत्कण्ठते । मातुः प्रध्यायति । सर्पिपो दयते । मधुन ईटे । कर्मण !णि) इति किए। यया (मातुर्गुणैः) स्मरति। शेप इलेव। मातरं स्मरति । कर्मणः शेपत्वविवक्षायां न माषाणामक्षीयादित्यादिवत् पूर्वेणैव पष्ठी भविष्यति । सृत्यम् । किन्तु 'प्रतिपदविधाना षष्ठी (न) समस्यत’ इति वक्ष्यति । तस्मात् तेन प्रकरणेन विपश्यं प्रदर्शयन् प्रदर्शयतेि मातुः स्मृतमित्यादौ समासो मा भूदिति । तदाह - 'साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं पछी समासस्य निवृत्तये ॥” कृञः प्रतियत्ने ॥ २८२ ॥ सतो गुणान्तराधानं प्रतियत्नः । तस्मिन् गम्यमाने करोतेः कर्मणि शेपखेन विवक्षिते पछी विभक्तिर्भवति । एधो दकस्योपस्कुरुते ! शस्त्रपत्रस्योपस्कुरुते ! प्रतियरन इति किए। कर्ट करोति। कर्मणीयेव। एधी दकस्योपस्कुरुते प्रज्ञया । शेष इत्येव । एधी दकमुपस्कुरुते । रुजार्थानां भावकर्तृकाणाम् ॥ २८३'॥ रुजा पीडा, तदमीनां धात्वर्यकर्तृकाणां कर्मणि शिषत्वेन विवक्षिते पष्टी विभक्तिर्भवति । चोरस्य रुजति । घोरस्यामपति । न ज्वरिसन्ताप्योः ॥ २८४ ॥ चेरे सन्तापयति । आशिाप नाथ: ॥ २८५ ॥ नाथंतराशीरर्थस्य कर्मणि शेषलेन विवाक्षिते पछी विभक्तिर्भवति । सपी नायते । मधुनो नायते । सर्षिमें भूयुदिति, तत् मधु मे भूयादिलाशास्त इल्यर्थ: । भाशिपीति फिस्। सर्पिनयति ! माणवकमुपनाथति । जासनाटिकाथिपिषां ईिसायाम् ॥ २८६ ॥