पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

登9 सरस्वतीकण्ठाभरणं अध्यo ३• अप्रल्यादिष्वसाधुना ॥ २६२ ] साधुना च ॥ १६६ ॥ निपुणेन चाचाँयाम् ॥ २६४ ॥ क्रियाहेिंभ्यः कारकत्वे ॥ २६५ ॥ क्रियानहॅभ्यश्वाकारकत्ये ॥ २६६ ॥ तडिपर्यासे च [ २६७ ॥ यस्य च भावेन भावलक्षणम् ॥ २६८ ॥ पठी चानादर ॥ २६९ ॥ स्वामीश्वराधिपतिदायादरक्षिप्रतिभूप्रसूतैश्च ॥ २७० ॥ अायुक्तकुशल *श्यामासेवायाम् ॥ २७१ ॥ यतो निर्धारणम् ॥ २७२ ॥ पञ्चमी विभक्तात् ॥ २७३ ॥ सप्तमी चाधिकेन भूयसः ॥ २७४ ।। तृतीयाल्पीयसः ॥ २०५ । प्रसितोत्सुकाभ्यामधिकरणे वा ॥ २७६ ॥ नक्षत्राश्च लुपि ॥ २७७ ॥ अर्थमात्रे प्रथमा ॥ २७८ ॥ सम्बोधनं च ॥ ९७९ ॥ पष्टी शेपे ॥ २८० ॥ ‘(अन्येन व्यपदिष्टस्य यस्यान्यत्रीपजायते । व्यतिरेक: स) धर्ग द्वी लभते विपयान्तर। भाधान्यं स्वयुये लक्ष्ध्वा विधाने यानि शेयताम् । स६येग स्वयोगे च प्रधानत्वं न होयते ।'