पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 R.) इदयहारिण्याख्यया वृत्त्या समेतमू । ४३ गल्यर्थानां चेष्टाश्यामनास्थिताध्वनि वा ॥ २४१ ॥ मन्यतेः प्रतिकृष्यकुत्सायामुपमानेभ्यः ॥ २४२ ॥ न नावन्नकाकशुकस्मृगालेभ्यः ॥ २४३ ॥ नमस्वस्तिस्वाहास्त्रधालंवपट्पर्याप्त्यथें ॥ २४४ ॥ अपादाने पश्चमी ॥ २४५ । ल्यब्लोपे कर्माधिकरणयोः ॥ २४६ ॥ प्रश्नाख्यानयोश्च ॥ २४७ ॥ प्रभृत्यन्याथीरादितरदिक्शब्दाञ्चूतरपदाजाहियोगे Reel ऋते द्वितीया च ॥ २४९ ॥ विना तृतीया च ॥ २५० ॥ पृथड्नानाभ्याम् ॥ २५१ ॥ स्तोकाल्पकृच्छ्कतिपयेभ्योऽसत्त्वाथेंभ्यः करणे ॥ २५२॥ कालाध्वपरिच्छेदमूलाक् पञ्चमी ॥ २५.३ ॥ तेन योगे कालात् सप्तमी ॥ २५४ ॥ अध्वनः प्रथम च ।। २५५ ।। षष्ठयतिसर्थैः ॥ २५६ ॥ दूरान्तिकार्थवहिभैः पञ्चमी च ।। २५७ ॥ द्रान्तिकार्येयोऽसत्ववचनेभ्यो द्वितीयातृतीयासत अधिकरणे ससमी ॥ २५९ ॥ तस्येन्विषयस्य कर्मणि ॥ २६० ॥ निमित्तात् कर्मसंयोगे ।। २६१॥