पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

gቒ सरस्वतौकण्ठभरण [अभ्या० ३. संज्ञश्च ॥ २२१ ।। u“ सम्पूर्वीज्जानातेध कर्मणीि तृतीया विभक्तिवी भवति । मात्रा सञ्जा' नीते । मातरं सज्ञानीते । अशिष्टव्यवहारे सम्प्रयच्छतेः सम्प्रदाने ॥ २२२ ।। अशिष्ट्रव्यवहारविषये सम्प्रयच्छतेः सम्प्रदाने कारके तृतीया वि भक्तिर्भवति । दास्या सम्प्रयच्छते l] सहार्थयोगे ॥ २२३ ॥ अर्थार्थिपूर्वापरकलहनिपुणमिश्रश्लक्ष्णोनार्थैः ॥ २२४ ॥ इत्थम्भूतलक्षणात ॥ २२५ ॥ अङ्गाद् विकृतात तद्दिकरेणाड्रिवचने ॥ २२६ ॥ हेतौ ॥ २२७ ॥ ऋणे पञ्चमी ॥ २२८ ॥ गुणे वा ॥ २२९ ॥ न स्त्रियाम् ॥ २३० ॥ अनुपलव्ध्यादिम्यः ।। २३१ ।। पष्टी हेतोः प्रयोगे ॥ २६२ ॥ पर्यायाणां द्वितीया सर्वनामभ्यः ॥ २६ ॥ चतुर्थी सम्प्रदाने ॥ २३४ ॥ परिक्रियः करणे वा ॥ २३५ ॥ क्लुप्त्यर्थकर्तुरेि विकरे ॥ २३६ ॥ उत्पातेन ज्ञाप्यमाने ॥ २३७ ।। तादर्थ्ये ॥ २३८ ॥ तुमर्थाश्य भाववचनात ॥ २३९ ॥ दुमुनोऽमयुज्यमानस्य फर्मणि ॥ २४० ॥