पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/47

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qTo . हृदयहारिण्यारबमा पृत्त्या समेतम् । ? R कर्तृकरणयोश्ध ॥ २१५ ॥ कर्तरि करणे च कारके प्रातिपादिकात तृतीया विभक्तिर्भवति । देवदत्तेन कृतमू। दात्रेण लुनाति । रामेणासेण जितः । प्रकृतिप्रायगोत्रनामजातिजनुःपुमात्मादिभ्यो गम्यमानक्रियायाम् ॥ २१६ ॥ प्रकृत्यादिभ्यः प्रातिपदिकेभ्यो गम्यमानकियापां ययासम्मर्व कर्तरेि करणे वा तृतीया विभक्तिर्भवति । प्रकृत्याभिरूपः । प्रायेण याजिकः । गोत्रेण गाग्र्यः । नामा सत्यव्रतः ! जात्या सुशीलः । जनुपान्धः । पुंसानुजः | अात्मना तृतीयः । श्रादिग्रहणात् स्वभावनोदारः, निसर्गेण प्राज्ञः, शङ्कुलया खण्डः, किरिणा कृष्णः, इत्यादावपि भवति । सर्वत्र चेह कृतभवत्यदिगम्यमानक्रियापेक्षं कर्तृत्वं करणत्वं च भवति ॥ न्यक्षकात्स्न्यदिभ्यः क्रियाविशेषणे ॥ २१७ ॥ न्यक्षकात्स्न्र्यदिग्यः क्रियाविशेपणे गम्यमाने तृतीया विभाकेतर्भवति। न्यक्षण करोति । कात्स्न्र्यन। साकल्येन । अनवयवन । सुखदुःखादेिभ्यो वा ॥ २१८ ॥ सुखदुःखादिभ्यः क्रियाविशेपणे गम्यमाने तृतीया विभक्तिर्वा भवति । सुखेनास्ते सुखमास्ते । दु:खेन जीवति दुःख जीवति । कटेन क्रामति कर्ट क्रामति । अनायासन करोति। धनायासं करोति । समविपमादिभ्योऽधिकरणे ॥ २१९ ॥ तृतीया विभक्तिवी भवति । समेन धावति (समे धावति) । विषमेण धावति विपमें घावति । आकाशेन याति आकाशे याति । द्दिद्रोणपञ्चकादिभ्यः कर्मणि वीप्सायाम् ॥ २२० ॥ द्विद्रोणादिभ्यः कर्मभ्यो वीप्सापां गम्यमानायां तृतीया विभक्तिर्वा भवति । द्विद्रोणेन क्रीणाति । (द्विद्रोणं द्विद्रोणं क्रीणाति) । पश्यकेन पशून् कीणाति। पनके पश्चकं कणाति। साहलेणाधान् कीणाति । साहस्र साहरु कीणति ।