पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

gく सरस्वतीकण्ठभरर्ण [अध्या० ३. उभयहेतावस्त्र्यकाकरे कर्तेरेि वा ॥ २९५ ॥ उभययोः कर्तृकर्मषष्ठयोः प्राप्तिहेतौ स्त्र्यधिकारविहिताकाकारयोरन्यत्र एकस्मिन् कृतिपूर्व नित्यं प्रासा पठी कर्तरि या भवति। विचित्रा सूत्रस्य कृतिः पाणिनः । पाणिनि'नेति वा । शब्दानामनुशासनमाचार्यस्य आचार्यणति वा । आधयों गवां दोहः अगोपालकेन अगोपालकस्येति वा । साधु खल पयसः पानं यशदतस्य यज्ञदतेनेति वा । उभयहताविलेयेकवचननिर्देशः फिम् । अापर्यमिदमोदनस्य च पाको ब्राह्मणाना च प्रादुर्भावः । अस्ट्र्यकाकार इति किम्। मेदिका देवदत्तस्य काष्ठानाम् । चिकोपी विष्णुमित्रस्य कटस्य । द्विषः शर्तरि ॥ २९६ ॥ ऋतरि प्रयुज्यमाने कर्मणि नित्यं प्राप्ता (ज ? उत्त)रस्त्रेण प्रतिषिद्धा पष्ट्री (बा) अवति । चीरस्य द्विपन चेरिं द्विपन । न लादेशातृन्मुदन्ताव्ययकेिकिंन्खलथेंपु ॥ २९७ ॥ लादेशादिषु कृत्सु प्रयुज्यमानेषु कर्तृकर्मणोः कृतीति प्रासा षष्ठी विभक्तिर्न भवति । ओदनं पचन् | ओदनं पचमानः । देवदत्तेन पच्यमनः । कटं करिष्यन् कटं करिष्यमाणः । कटं कारयामास । ओदनं पेचिवान् । वेदमनूचानः ! सोमं पवमानः । कती(पतेर्व ? ह व) पुर्भूषयमाणाः । कतीह कवचमुद्व(य ? ह)मानाः ! (कतीद्द कवचमुज्वयमानः ?) कतीह शत्रून्वि(हन्तारः ? झानाः) । अ(तीह ? धीयन्) पारायणम् ।_कर्ता कटम् । (वि ? घ)दिता जनापवादान् ! कटं चिकीर्युः । ख्रियमाशंसुः । कन्यामलरिष्णुः ॥ अरीन् जिष्णुः । शरान् क्षिप्नुः वेदान् ?) सन्धारुः । गुणान् ग्रहयालुः । पयी धातुम । कर्ट कृत्वा । पयः पायपार्य व्रजति । छोदन मोक्तुं प्रजति । भरं सासहिः । ईपल्कर कटी भवता । ईपत्पानः सेमी मवता ॥ , ʻqsʼ vq. f. q[3, , ʻr" E qfs.,