पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/45

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• 《..} झ्ययहारिण्याख्यया इत्या समेतम् । R& कर्मप्रवचनीयैः ॥ २०७ ॥ 'धनुर्हेतुलक्षण' इत्यादयः कर्मप्रवचनीयाः ! कर्मप्रवचनीयैर्युक्ताद् द्वितीयाविभक्तिभैमति । शाकल्यसंहिता मनु प्रापर्पत् । वृक्ष प्रति नियीतते विद्युत् । युक्तादिति किम् ! कुतोऽध्यागच्छति । कुतः पर्यागच्छति । 'दन्तैरपि नखेरपी'लादी 'उपपदविभक्तेः कारकविभतिर्नलीयसी'ति तूतयैव भवति । सप्तम्याधिक्यस्वाम्ययोः ॥ २०८ ॥ आधिकये स्वाम्ये चामें कर्मप्रवचनीययुक्तात् ससमविभक्तिभेति । उपोऽधिके कर्मप्रवचनीयः । उपखार्या द्रोणः । उपनिष्के कार्पीपण । अधिरीश्वरे । अधि महादत्ते पश्चालाः । अधि पञ्चालेपु नह्मदत्त ! उपपदविभक्तीनां पृष्ठअपवादस्वात प्रधानत्वाद् द्रोणादेने भवति। स्वस्वामेिनो: ኛ ♥ሪ th, पर्योयेण प्राधान्येन मेिवक्षा । द्रोणादेस्त्यधिकाः खार्यदियो न सम्भवन्ति । पञ्चम्यपाङ्भ्याम् ॥ २०९ ॥ अपाङ्श्या फर्गप्रयपनीपाभ्यां युक्तात् पञ्चमीविमक्तिर्भवति । अप पाटर्टीपुत्राद् घृष्टो देवः ! अा स्रुघ्नाद् घृष्टो देवः ॥ परिणा वर्जने ॥ २१० ॥ चर्जनार्मेन परिणा कर्मप्रवचनीयेन युक्तात् पश्वमीविभक्तिर्भवति । परे त्रिगर्तेभ्यो वृष्टो देवः । वर्जन इति किम् । वृक्ष परि विपोतते । प्रतिनिधिप्रतिदानयोः || १११ ।। प्रतिनिधिप्रतिदानयोद्यत्ययोः कर्मप्रवचनीययुक्तात्। पञ्चमविभभेितर्भवति । अमेिमन्युरर्द्धनात् प्रति । मायानस्मै तिलेभ्यः प्रतिमयच्छति, अर्जुनस्याभिमन्युः प्रतिनिधिः, तिलानां मूषाः प्रतिदानमिति पष्ठवैये विधानादभिमन्येोर्मोपेभ्यश्च कर्मप्रवचनीययोगेऽपि न भवति ॥ re તિઃ પ્રતિક્રિ’ ቕድ፤› ባ• “ITቖ!