पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

狼く सरस्वतीकण्ठामरण । [अथ्था० ३. देवदतेनेति प्रधानाकेयाविषयां कर्मशक्तिमभिदधता लकारेण गभिकियाविपयापि कर्मशक्तिरभिहितेति तदभिधानाय द्वितीयाचतुर्य्यं न भवतः ॥ समयानिकपाहाधिगन्तरान्तरेणयेनतेनयुक्तात् ॥ २०३ ॥ समपादिभिर्निपातैर्मुक्तातू प्रातिपादिकातू पट्यपमादी द्वितीयाविभकिंतर्भवति । समया ग्राम निष्कपा ग्राम प्राफारः । हान्देवदत्तम् ] धिक् देवदत्तम् । अन्तरा त्वां च मां च कमण्डलुः । अन्तरेण गार्हपत्यमाहवनीय च वेदेिः । नदीं येन गतः । पश्चिमा तेन नतः । अन्तरान्तरेण शब्दी निपाती साहचर्यात् गृहोते । तेनेह न भवति - किं ते केशवा ईनयोरन्तेरेण गतेनेति । हा नाथ ! धिकु जाल्मेत्यादावन्तरझन्वान् सम्योधनभिक्तिरेव । युक्तादिति किन् । अन्तरा तक्षशिला पाटलीपुत्र च स्रुघ्नस्य प्रकार ! स्रुमशब्दान्न भवति । श्ाकारकमण्डलुवेदिभ्यस्तु 'उपपदविभक्ते कारकविभक्तिबैलीयसी'ति न भवति । द्वित्वेऽध्यादिभिः ॥ २०४ ॥ ‘श्रध्युपर्यधसः समीप' इति वक्ष्यति । द्विरुक्ते अध्यादिभेिर्युक्तात् प्रतिपादिकातू १ठ्ठश्यपवादी द्वितीयाविभक्तिर्मवति ॥ ७ध्यधेि ग्रामम् । उपर्युपरि ग्रामम् । अधोधो वसर्तिमू । द्वित्व इति फिन्। झधेो आमस्य । असामीप्यान्न भवति । (उपरि चन्द्रमा ।) । सर्वाभिपर्युभयेभ्यस्तसा ॥ २०५ ॥ सवभिपर्युभयेभ्य परो यस्तस तदन्तेन युक्ताद द्वितीयाविभक्तिर्भवति । सर्वतो ग्रामम् । अमितो ग्रामम् ! परितो ग्रामसू ! उभयतो श्रमम् । ऍनपा ॥ २०६ ॥ एनचन्तेन युक्तात् प्रुतिपदिकात् द्वितीयाविभक्तिर्भवति । ‘षष्ठश्च तसर्षैरि’त्यस्यापवादः । दक्षिणेन द्दिमवन्तम् । उत्तरेण पारियात्रम् ॥ m-mon“-m“ "-

      • TT

STLSS S S LL ML L SSS u SSSSS L L S L S SSL LLLL LL LSLLLLL LL LL SL S LSL SS u u u u S 1 'अएनपा' स्त्र था. पाठ ।