पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/43

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qe 3. दिदयहारिण्याप्पया गृष्पा ािमैतए । ३७ नित्यमृद्ध्यर्थनदीसङ्ख्यावयवात् सप्तभ्याः ॥ २०१ ॥ DDDBDDDDDDDD DDDDDDDDDDDDDDDDDDDDD ससम्या (नित्यममादे)यो भापतेि ! सुमद्रस् । उन्मतगङ्गम् । विंशतेि भारद्वाजम् । प्रतिपदोक्तस्य नायथ्यर्थीमांपक्ष्य ग्रहणदिद्द न माति । उपगङ्गम उपगङ्गे f। कर्मणि द्वितीया । २०२ । कर्मणि कारके द्वितीयामिगतिर्मपनेि । कर्ट करोति । ओदन पचति ! अदित्यं पश्यति ! अथ कथं क्रियते घट’, कृतः फटः, शक्यः पटः, प्रारूढ़ॆपानरो वृक्षः इत्यादि { तिङ्कृत्तद्वितममामै कर्मणो ऽभिहितत्वात् । वक्तव्यं तानभिहित इति [ न वरhव्यम् । लैकिक एवार्य न्यायः शब्दान्तरेणाभिहितेऽर्थ शब्दो न प्रयुज्यत इतेि । यया अश्ी गच्छतोल्युके वाजी प्रजातीति । शास्त्रीयेऽपि । यथा शीश्याम, DDDSDDDDSDDDDDDDSS DDDS DDDS DDDS रित्यादिषु तत्पुरुषेयोक्तार्थत्वात् मामान्योपसिक्तमिश्रयुक्तपूर्णनिष्कान्तादयो ग प्रयुज्पन्ते. तथा तिङदिभिरभिहितस्वात् द्वितीयादमी न भवन्ति । यधेवं द्वावपूर्षी, अह पचामीति सुसिडन्ताभ्यामुतार्थयोद्विशब्दाईशब्दयोः कर्थ प्रयोगः । उच्यते । सामान्योपक्रमे विशेधोऽसुप्रयेागमईति 1 द्वावित्युक्के न ज्ञायते की द्वविति । अहमियु के न ज्ञायते पचाम्युत पटामीति । अपूपी पचामीति तु विशेपोपक्रमे द्वाईशन्दयाः प्रयोगो न भवति ! प्रसङ्गायर्थान्तराभिधि(सिता? त्सा)यां च भपति । यया 'अर्दै रुट्रेमेिवैस्तुमिश्वरामि मार्गयोरुभयोरपी'ति । यत्रैकद्रव्याधारभधानायपानकिथाविपयानेकशक्तिर्भवति तत्र प्रधानाक्रयापिपयायां शती लादिभिरभिहिताया मप्रधानक्रियाविपया शाक्तरनभिहितापि प्रधानशक्त्यनुरोधादभिहितवत् प्रकाशमाना विभक्त्युत्पत्तै निमेित नभवति ! या पवन्वीदनी भुज्यते देवदतेनेति भावाधिायेना क्त्वाभत्युयेन ओदनाक्रि'?”पिया कर्मशक्तिरगभिहिताप्ति प्रधानभुमिक्रियापियशक्यदुरोपेनाििहतवन् श्रृकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति f**f च श्यामो गन्āभैिन्यते